ऊय् धातुरूपाणि - ऊयीँ तन्तुसन्ताने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊय्यते
ऊय्येते
ऊय्यन्ते
मध्यम
ऊय्यसे
ऊय्येथे
ऊय्यध्वे
उत्तम
ऊय्ये
ऊय्यावहे
ऊय्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूवे / ऊयांबभूवे / ऊयामाहे
ऊयाञ्चक्राते / ऊयांचक्राते / ऊयाम्बभूवाते / ऊयांबभूवाते / ऊयामासाते
ऊयाञ्चक्रिरे / ऊयांचक्रिरे / ऊयाम्बभूविरे / ऊयांबभूविरे / ऊयामासिरे
मध्यम
ऊयाञ्चकृषे / ऊयांचकृषे / ऊयाम्बभूविषे / ऊयांबभूविषे / ऊयामासिषे
ऊयाञ्चक्राथे / ऊयांचक्राथे / ऊयाम्बभूवाथे / ऊयांबभूवाथे / ऊयामासाथे
ऊयाञ्चकृढ्वे / ऊयांचकृढ्वे / ऊयाम्बभूविध्वे / ऊयांबभूविध्वे / ऊयाम्बभूविढ्वे / ऊयांबभूविढ्वे / ऊयामासिध्वे
उत्तम
ऊयाञ्चक्रे / ऊयांचक्रे / ऊयाम्बभूवे / ऊयांबभूवे / ऊयामाहे
ऊयाञ्चकृवहे / ऊयांचकृवहे / ऊयाम्बभूविवहे / ऊयांबभूविवहे / ऊयामासिवहे
ऊयाञ्चकृमहे / ऊयांचकृमहे / ऊयाम्बभूविमहे / ऊयांबभूविमहे / ऊयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊयिता
ऊयितारौ
ऊयितारः
मध्यम
ऊयितासे
ऊयितासाथे
ऊयिताध्वे
उत्तम
ऊयिताहे
ऊयितास्वहे
ऊयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊयिष्यते
ऊयिष्येते
ऊयिष्यन्ते
मध्यम
ऊयिष्यसे
ऊयिष्येथे
ऊयिष्यध्वे
उत्तम
ऊयिष्ये
ऊयिष्यावहे
ऊयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊय्यताम्
ऊय्येताम्
ऊय्यन्ताम्
मध्यम
ऊय्यस्व
ऊय्येथाम्
ऊय्यध्वम्
उत्तम
ऊय्यै
ऊय्यावहै
ऊय्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औय्यत
औय्येताम्
औय्यन्त
मध्यम
औय्यथाः
औय्येथाम्
औय्यध्वम्
उत्तम
औय्ये
औय्यावहि
औय्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊय्येत
ऊय्येयाताम्
ऊय्येरन्
मध्यम
ऊय्येथाः
ऊय्येयाथाम्
ऊय्येध्वम्
उत्तम
ऊय्येय
ऊय्येवहि
ऊय्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊयिषीष्ट
ऊयिषीयास्ताम्
ऊयिषीरन्
मध्यम
ऊयिषीष्ठाः
ऊयिषीयास्थाम्
ऊयिषीढ्वम् / ऊयिषीध्वम्
उत्तम
ऊयिषीय
ऊयिषीवहि
ऊयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औयि
औयिषाताम्
औयिषत
मध्यम
औयिष्ठाः
औयिषाथाम्
औयिढ्वम् / औयिध्वम्
उत्तम
औयिषि
औयिष्वहि
औयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औयिष्यत
औयिष्येताम्
औयिष्यन्त
मध्यम
औयिष्यथाः
औयिष्येथाम्
औयिष्यध्वम्
उत्तम
औयिष्ये
औयिष्यावहि
औयिष्यामहि