उष्णत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उष्णत्वम्
उष्णत्वे
उष्णत्वानि
सम्बोधन
उष्णत्व
उष्णत्वे
उष्णत्वानि
द्वितीया
उष्णत्वम्
उष्णत्वे
उष्णत्वानि
तृतीया
उष्णत्वेन
उष्णत्वाभ्याम्
उष्णत्वैः
चतुर्थी
उष्णत्वाय
उष्णत्वाभ्याम्
उष्णत्वेभ्यः
पञ्चमी
उष्णत्वात् / उष्णत्वाद्
उष्णत्वाभ्याम्
उष्णत्वेभ्यः
षष्ठी
उष्णत्वस्य
उष्णत्वयोः
उष्णत्वानाम्
सप्तमी
उष्णत्वे
उष्णत्वयोः
उष्णत्वेषु
 
एक
द्वि
बहु
प्रथमा
उष्णत्वम्
उष्णत्वे
उष्णत्वानि
सम्बोधन
उष्णत्व
उष्णत्वे
उष्णत्वानि
द्वितीया
उष्णत्वम्
उष्णत्वे
उष्णत्वानि
तृतीया
उष्णत्वेन
उष्णत्वाभ्याम्
उष्णत्वैः
चतुर्थी
उष्णत्वाय
उष्णत्वाभ्याम्
उष्णत्वेभ्यः
पञ्चमी
उष्णत्वात् / उष्णत्वाद्
उष्णत्वाभ्याम्
उष्णत्वेभ्यः
षष्ठी
उष्णत्वस्य
उष्णत्वयोः
उष्णत्वानाम्
सप्तमी
उष्णत्वे
उष्णत्वयोः
उष्णत्वेषु