उष्ट्रता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उष्ट्रता
उष्ट्रते
उष्ट्रताः
सम्बोधन
उष्ट्रते
उष्ट्रते
उष्ट्रताः
द्वितीया
उष्ट्रताम्
उष्ट्रते
उष्ट्रताः
तृतीया
उष्ट्रतया
उष्ट्रताभ्याम्
उष्ट्रताभिः
चतुर्थी
उष्ट्रतायै
उष्ट्रताभ्याम्
उष्ट्रताभ्यः
पञ्चमी
उष्ट्रतायाः
उष्ट्रताभ्याम्
उष्ट्रताभ्यः
षष्ठी
उष्ट्रतायाः
उष्ट्रतयोः
उष्ट्रतानाम्
सप्तमी
उष्ट्रतायाम्
उष्ट्रतयोः
उष्ट्रतासु
 
एक
द्वि
बहु
प्रथमा
उष्ट्रता
उष्ट्रते
उष्ट्रताः
सम्बोधन
उष्ट्रते
उष्ट्रते
उष्ट्रताः
द्वितीया
उष्ट्रताम्
उष्ट्रते
उष्ट्रताः
तृतीया
उष्ट्रतया
उष्ट्रताभ्याम्
उष्ट्रताभिः
चतुर्थी
उष्ट्रतायै
उष्ट्रताभ्याम्
उष्ट्रताभ्यः
पञ्चमी
उष्ट्रतायाः
उष्ट्रताभ्याम्
उष्ट्रताभ्यः
षष्ठी
उष्ट्रतायाः
उष्ट्रतयोः
उष्ट्रतानाम्
सप्तमी
उष्ट्रतायाम्
उष्ट्रतयोः
उष्ट्रतासु