उप + लिख् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलिख्यते
उपलिख्येते
उपलिख्यन्ते
मध्यम
उपलिख्यसे
उपलिख्येथे
उपलिख्यध्वे
उत्तम
उपलिख्ये
उपलिख्यावहे
उपलिख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलिलिखे
उपलिलिखाते
उपलिलिखिरे
मध्यम
उपलिलिखिषे
उपलिलिखाथे
उपलिलिखिध्वे
उत्तम
उपलिलिखे
उपलिलिखिवहे
उपलिलिखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलेखिता
उपलेखितारौ
उपलेखितारः
मध्यम
उपलेखितासे
उपलेखितासाथे
उपलेखिताध्वे
उत्तम
उपलेखिताहे
उपलेखितास्वहे
उपलेखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलेखिष्यते
उपलेखिष्येते
उपलेखिष्यन्ते
मध्यम
उपलेखिष्यसे
उपलेखिष्येथे
उपलेखिष्यध्वे
उत्तम
उपलेखिष्ये
उपलेखिष्यावहे
उपलेखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलिख्यताम्
उपलिख्येताम्
उपलिख्यन्ताम्
मध्यम
उपलिख्यस्व
उपलिख्येथाम्
उपलिख्यध्वम्
उत्तम
उपलिख्यै
उपलिख्यावहै
उपलिख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालिख्यत
उपालिख्येताम्
उपालिख्यन्त
मध्यम
उपालिख्यथाः
उपालिख्येथाम्
उपालिख्यध्वम्
उत्तम
उपालिख्ये
उपालिख्यावहि
उपालिख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलिख्येत
उपलिख्येयाताम्
उपलिख्येरन्
मध्यम
उपलिख्येथाः
उपलिख्येयाथाम्
उपलिख्येध्वम्
उत्तम
उपलिख्येय
उपलिख्येवहि
उपलिख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलेखिषीष्ट
उपलेखिषीयास्ताम्
उपलेखिषीरन्
मध्यम
उपलेखिषीष्ठाः
उपलेखिषीयास्थाम्
उपलेखिषीध्वम्
उत्तम
उपलेखिषीय
उपलेखिषीवहि
उपलेखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालेखि
उपालेखिषाताम्
उपालेखिषत
मध्यम
उपालेखिष्ठाः
उपालेखिषाथाम्
उपालेखिढ्वम्
उत्तम
उपालेखिषि
उपालेखिष्वहि
उपालेखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालेखिष्यत
उपालेखिष्येताम्
उपालेखिष्यन्त
मध्यम
उपालेखिष्यथाः
उपालेखिष्येथाम्
उपालेखिष्यध्वम्
उत्तम
उपालेखिष्ये
उपालेखिष्यावहि
उपालेखिष्यामहि