उप + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्ग्यते
उपलङ्ग्येते
उपलङ्ग्यन्ते
मध्यम
उपलङ्ग्यसे
उपलङ्ग्येथे
उपलङ्ग्यध्वे
उत्तम
उपलङ्ग्ये
उपलङ्ग्यावहे
उपलङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपललङ्गे
उपललङ्गाते
उपललङ्गिरे
मध्यम
उपललङ्गिषे
उपललङ्गाथे
उपललङ्गिध्वे
उत्तम
उपललङ्गे
उपललङ्गिवहे
उपललङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्गिता
उपलङ्गितारौ
उपलङ्गितारः
मध्यम
उपलङ्गितासे
उपलङ्गितासाथे
उपलङ्गिताध्वे
उत्तम
उपलङ्गिताहे
उपलङ्गितास्वहे
उपलङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्गिष्यते
उपलङ्गिष्येते
उपलङ्गिष्यन्ते
मध्यम
उपलङ्गिष्यसे
उपलङ्गिष्येथे
उपलङ्गिष्यध्वे
उत्तम
उपलङ्गिष्ये
उपलङ्गिष्यावहे
उपलङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्ग्यताम्
उपलङ्ग्येताम्
उपलङ्ग्यन्ताम्
मध्यम
उपलङ्ग्यस्व
उपलङ्ग्येथाम्
उपलङ्ग्यध्वम्
उत्तम
उपलङ्ग्यै
उपलङ्ग्यावहै
उपलङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालङ्ग्यत
उपालङ्ग्येताम्
उपालङ्ग्यन्त
मध्यम
उपालङ्ग्यथाः
उपालङ्ग्येथाम्
उपालङ्ग्यध्वम्
उत्तम
उपालङ्ग्ये
उपालङ्ग्यावहि
उपालङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्ग्येत
उपलङ्ग्येयाताम्
उपलङ्ग्येरन्
मध्यम
उपलङ्ग्येथाः
उपलङ्ग्येयाथाम्
उपलङ्ग्येध्वम्
उत्तम
उपलङ्ग्येय
उपलङ्ग्येवहि
उपलङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलङ्गिषीष्ट
उपलङ्गिषीयास्ताम्
उपलङ्गिषीरन्
मध्यम
उपलङ्गिषीष्ठाः
उपलङ्गिषीयास्थाम्
उपलङ्गिषीध्वम्
उत्तम
उपलङ्गिषीय
उपलङ्गिषीवहि
उपलङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालङ्गि
उपालङ्गिषाताम्
उपालङ्गिषत
मध्यम
उपालङ्गिष्ठाः
उपालङ्गिषाथाम्
उपालङ्गिढ्वम्
उत्तम
उपालङ्गिषि
उपालङ्गिष्वहि
उपालङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालङ्गिष्यत
उपालङ्गिष्येताम्
उपालङ्गिष्यन्त
मध्यम
उपालङ्गिष्यथाः
उपालङ्गिष्येथाम्
उपालङ्गिष्यध्वम्
उत्तम
उपालङ्गिष्ये
उपालङ्गिष्यावहि
उपालङ्गिष्यामहि