उप + रेक् धातुरूपाणि - रेकृँ शङ्कायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपरेक्यते
उपरेक्येते
उपरेक्यन्ते
मध्यम
उपरेक्यसे
उपरेक्येथे
उपरेक्यध्वे
उत्तम
उपरेक्ये
उपरेक्यावहे
उपरेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपरिरेके
उपरिरेकाते
उपरिरेकिरे
मध्यम
उपरिरेकिषे
उपरिरेकाथे
उपरिरेकिध्वे
उत्तम
उपरिरेके
उपरिरेकिवहे
उपरिरेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपरेकिता
उपरेकितारौ
उपरेकितारः
मध्यम
उपरेकितासे
उपरेकितासाथे
उपरेकिताध्वे
उत्तम
उपरेकिताहे
उपरेकितास्वहे
उपरेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपरेकिष्यते
उपरेकिष्येते
उपरेकिष्यन्ते
मध्यम
उपरेकिष्यसे
उपरेकिष्येथे
उपरेकिष्यध्वे
उत्तम
उपरेकिष्ये
उपरेकिष्यावहे
उपरेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपरेक्यताम्
उपरेक्येताम्
उपरेक्यन्ताम्
मध्यम
उपरेक्यस्व
उपरेक्येथाम्
उपरेक्यध्वम्
उत्तम
उपरेक्यै
उपरेक्यावहै
उपरेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपारेक्यत
उपारेक्येताम्
उपारेक्यन्त
मध्यम
उपारेक्यथाः
उपारेक्येथाम्
उपारेक्यध्वम्
उत्तम
उपारेक्ये
उपारेक्यावहि
उपारेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपरेक्येत
उपरेक्येयाताम्
उपरेक्येरन्
मध्यम
उपरेक्येथाः
उपरेक्येयाथाम्
उपरेक्येध्वम्
उत्तम
उपरेक्येय
उपरेक्येवहि
उपरेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपरेकिषीष्ट
उपरेकिषीयास्ताम्
उपरेकिषीरन्
मध्यम
उपरेकिषीष्ठाः
उपरेकिषीयास्थाम्
उपरेकिषीध्वम्
उत्तम
उपरेकिषीय
उपरेकिषीवहि
उपरेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपारेकि
उपारेकिषाताम्
उपारेकिषत
मध्यम
उपारेकिष्ठाः
उपारेकिषाथाम्
उपारेकिढ्वम्
उत्तम
उपारेकिषि
उपारेकिष्वहि
उपारेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपारेकिष्यत
उपारेकिष्येताम्
उपारेकिष्यन्त
मध्यम
उपारेकिष्यथाः
उपारेकिष्येथाम्
उपारेकिष्यध्वम्
उत्तम
उपारेकिष्ये
उपारेकिष्यावहि
उपारेकिष्यामहि