उप + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घ्यते
उपमङ्घ्येते
उपमङ्घ्यन्ते
मध्यम
उपमङ्घ्यसे
उपमङ्घ्येथे
उपमङ्घ्यध्वे
उत्तम
उपमङ्घ्ये
उपमङ्घ्यावहे
उपमङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपममङ्घे
उपममङ्घाते
उपममङ्घिरे
मध्यम
उपममङ्घिषे
उपममङ्घाथे
उपममङ्घिध्वे
उत्तम
उपममङ्घे
उपममङ्घिवहे
उपममङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घिता
उपमङ्घितारौ
उपमङ्घितारः
मध्यम
उपमङ्घितासे
उपमङ्घितासाथे
उपमङ्घिताध्वे
उत्तम
उपमङ्घिताहे
उपमङ्घितास्वहे
उपमङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घिष्यते
उपमङ्घिष्येते
उपमङ्घिष्यन्ते
मध्यम
उपमङ्घिष्यसे
उपमङ्घिष्येथे
उपमङ्घिष्यध्वे
उत्तम
उपमङ्घिष्ये
उपमङ्घिष्यावहे
उपमङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घ्यताम्
उपमङ्घ्येताम्
उपमङ्घ्यन्ताम्
मध्यम
उपमङ्घ्यस्व
उपमङ्घ्येथाम्
उपमङ्घ्यध्वम्
उत्तम
उपमङ्घ्यै
उपमङ्घ्यावहै
उपमङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामङ्घ्यत
उपामङ्घ्येताम्
उपामङ्घ्यन्त
मध्यम
उपामङ्घ्यथाः
उपामङ्घ्येथाम्
उपामङ्घ्यध्वम्
उत्तम
उपामङ्घ्ये
उपामङ्घ्यावहि
उपामङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घ्येत
उपमङ्घ्येयाताम्
उपमङ्घ्येरन्
मध्यम
उपमङ्घ्येथाः
उपमङ्घ्येयाथाम्
उपमङ्घ्येध्वम्
उत्तम
उपमङ्घ्येय
उपमङ्घ्येवहि
उपमङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपमङ्घिषीष्ट
उपमङ्घिषीयास्ताम्
उपमङ्घिषीरन्
मध्यम
उपमङ्घिषीष्ठाः
उपमङ्घिषीयास्थाम्
उपमङ्घिषीध्वम्
उत्तम
उपमङ्घिषीय
उपमङ्घिषीवहि
उपमङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामङ्घि
उपामङ्घिषाताम्
उपामङ्घिषत
मध्यम
उपामङ्घिष्ठाः
उपामङ्घिषाथाम्
उपामङ्घिढ्वम्
उत्तम
उपामङ्घिषि
उपामङ्घिष्वहि
उपामङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामङ्घिष्यत
उपामङ्घिष्येताम्
उपामङ्घिष्यन्त
मध्यम
उपामङ्घिष्यथाः
उपामङ्घिष्येथाम्
उपामङ्घिष्यध्वम्
उत्तम
उपामङ्घिष्ये
उपामङ्घिष्यावहि
उपामङ्घिष्यामहि