उप + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्ख्यते
उपनङ्ख्येते
उपनङ्ख्यन्ते
मध्यम
उपनङ्ख्यसे
उपनङ्ख्येथे
उपनङ्ख्यध्वे
उत्तम
उपनङ्ख्ये
उपनङ्ख्यावहे
उपनङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपननङ्खे
उपननङ्खाते
उपननङ्खिरे
मध्यम
उपननङ्खिषे
उपननङ्खाथे
उपननङ्खिध्वे
उत्तम
उपननङ्खे
उपननङ्खिवहे
उपननङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्खिता
उपनङ्खितारौ
उपनङ्खितारः
मध्यम
उपनङ्खितासे
उपनङ्खितासाथे
उपनङ्खिताध्वे
उत्तम
उपनङ्खिताहे
उपनङ्खितास्वहे
उपनङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्खिष्यते
उपनङ्खिष्येते
उपनङ्खिष्यन्ते
मध्यम
उपनङ्खिष्यसे
उपनङ्खिष्येथे
उपनङ्खिष्यध्वे
उत्तम
उपनङ्खिष्ये
उपनङ्खिष्यावहे
उपनङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्ख्यताम्
उपनङ्ख्येताम्
उपनङ्ख्यन्ताम्
मध्यम
उपनङ्ख्यस्व
उपनङ्ख्येथाम्
उपनङ्ख्यध्वम्
उत्तम
उपनङ्ख्यै
उपनङ्ख्यावहै
उपनङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपानङ्ख्यत
उपानङ्ख्येताम्
उपानङ्ख्यन्त
मध्यम
उपानङ्ख्यथाः
उपानङ्ख्येथाम्
उपानङ्ख्यध्वम्
उत्तम
उपानङ्ख्ये
उपानङ्ख्यावहि
उपानङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्ख्येत
उपनङ्ख्येयाताम्
उपनङ्ख्येरन्
मध्यम
उपनङ्ख्येथाः
उपनङ्ख्येयाथाम्
उपनङ्ख्येध्वम्
उत्तम
उपनङ्ख्येय
उपनङ्ख्येवहि
उपनङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपनङ्खिषीष्ट
उपनङ्खिषीयास्ताम्
उपनङ्खिषीरन्
मध्यम
उपनङ्खिषीष्ठाः
उपनङ्खिषीयास्थाम्
उपनङ्खिषीध्वम्
उत्तम
उपनङ्खिषीय
उपनङ्खिषीवहि
उपनङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपानङ्खि
उपानङ्खिषाताम्
उपानङ्खिषत
मध्यम
उपानङ्खिष्ठाः
उपानङ्खिषाथाम्
उपानङ्खिढ्वम्
उत्तम
उपानङ्खिषि
उपानङ्खिष्वहि
उपानङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपानङ्खिष्यत
उपानङ्खिष्येताम्
उपानङ्खिष्यन्त
मध्यम
उपानङ्खिष्यथाः
उपानङ्खिष्येथाम्
उपानङ्खिष्यध्वम्
उत्तम
उपानङ्खिष्ये
उपानङ्खिष्यावहि
उपानङ्खिष्यामहि