उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्ग्यते
उपतङ्ग्येते
उपतङ्ग्यन्ते
मध्यम
उपतङ्ग्यसे
उपतङ्ग्येथे
उपतङ्ग्यध्वे
उत्तम
उपतङ्ग्ये
उपतङ्ग्यावहे
उपतङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपततङ्गे
उपततङ्गाते
उपततङ्गिरे
मध्यम
उपततङ्गिषे
उपततङ्गाथे
उपततङ्गिध्वे
उत्तम
उपततङ्गे
उपततङ्गिवहे
उपततङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्गिता
उपतङ्गितारौ
उपतङ्गितारः
मध्यम
उपतङ्गितासे
उपतङ्गितासाथे
उपतङ्गिताध्वे
उत्तम
उपतङ्गिताहे
उपतङ्गितास्वहे
उपतङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्गिष्यते
उपतङ्गिष्येते
उपतङ्गिष्यन्ते
मध्यम
उपतङ्गिष्यसे
उपतङ्गिष्येथे
उपतङ्गिष्यध्वे
उत्तम
उपतङ्गिष्ये
उपतङ्गिष्यावहे
उपतङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्ग्यताम्
उपतङ्ग्येताम्
उपतङ्ग्यन्ताम्
मध्यम
उपतङ्ग्यस्व
उपतङ्ग्येथाम्
उपतङ्ग्यध्वम्
उत्तम
उपतङ्ग्यै
उपतङ्ग्यावहै
उपतङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातङ्ग्यत
उपातङ्ग्येताम्
उपातङ्ग्यन्त
मध्यम
उपातङ्ग्यथाः
उपातङ्ग्येथाम्
उपातङ्ग्यध्वम्
उत्तम
उपातङ्ग्ये
उपातङ्ग्यावहि
उपातङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्ग्येत
उपतङ्ग्येयाताम्
उपतङ्ग्येरन्
मध्यम
उपतङ्ग्येथाः
उपतङ्ग्येयाथाम्
उपतङ्ग्येध्वम्
उत्तम
उपतङ्ग्येय
उपतङ्ग्येवहि
उपतङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपतङ्गिषीष्ट
उपतङ्गिषीयास्ताम्
उपतङ्गिषीरन्
मध्यम
उपतङ्गिषीष्ठाः
उपतङ्गिषीयास्थाम्
उपतङ्गिषीध्वम्
उत्तम
उपतङ्गिषीय
उपतङ्गिषीवहि
उपतङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातङ्गि
उपातङ्गिषाताम्
उपातङ्गिषत
मध्यम
उपातङ्गिष्ठाः
उपातङ्गिषाथाम्
उपातङ्गिढ्वम्
उत्तम
उपातङ्गिषि
उपातङ्गिष्वहि
उपातङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातङ्गिष्यत
उपातङ्गिष्येताम्
उपातङ्गिष्यन्त
मध्यम
उपातङ्गिष्यथाः
उपातङ्गिष्येथाम्
उपातङ्गिष्यध्वम्
उत्तम
उपातङ्गिष्ये
उपातङ्गिष्यावहि
उपातङ्गिष्यामहि