उप + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपखूर्द्यते
उपखूर्द्येते
उपखूर्द्यन्ते
मध्यम
उपखूर्द्यसे
उपखूर्द्येथे
उपखूर्द्यध्वे
उत्तम
उपखूर्द्ये
उपखूर्द्यावहे
उपखूर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपचुखूर्दे
उपचुखूर्दाते
उपचुखूर्दिरे
मध्यम
उपचुखूर्दिषे
उपचुखूर्दाथे
उपचुखूर्दिध्वे
उत्तम
उपचुखूर्दे
उपचुखूर्दिवहे
उपचुखूर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपखूर्दिता
उपखूर्दितारौ
उपखूर्दितारः
मध्यम
उपखूर्दितासे
उपखूर्दितासाथे
उपखूर्दिताध्वे
उत्तम
उपखूर्दिताहे
उपखूर्दितास्वहे
उपखूर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपखूर्दिष्यते
उपखूर्दिष्येते
उपखूर्दिष्यन्ते
मध्यम
उपखूर्दिष्यसे
उपखूर्दिष्येथे
उपखूर्दिष्यध्वे
उत्तम
उपखूर्दिष्ये
उपखूर्दिष्यावहे
उपखूर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपखूर्द्यताम्
उपखूर्द्येताम्
उपखूर्द्यन्ताम्
मध्यम
उपखूर्द्यस्व
उपखूर्द्येथाम्
उपखूर्द्यध्वम्
उत्तम
उपखूर्द्यै
उपखूर्द्यावहै
उपखूर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाखूर्द्यत
उपाखूर्द्येताम्
उपाखूर्द्यन्त
मध्यम
उपाखूर्द्यथाः
उपाखूर्द्येथाम्
उपाखूर्द्यध्वम्
उत्तम
उपाखूर्द्ये
उपाखूर्द्यावहि
उपाखूर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपखूर्द्येत
उपखूर्द्येयाताम्
उपखूर्द्येरन्
मध्यम
उपखूर्द्येथाः
उपखूर्द्येयाथाम्
उपखूर्द्येध्वम्
उत्तम
उपखूर्द्येय
उपखूर्द्येवहि
उपखूर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपखूर्दिषीष्ट
उपखूर्दिषीयास्ताम्
उपखूर्दिषीरन्
मध्यम
उपखूर्दिषीष्ठाः
उपखूर्दिषीयास्थाम्
उपखूर्दिषीध्वम्
उत्तम
उपखूर्दिषीय
उपखूर्दिषीवहि
उपखूर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाखूर्दि
उपाखूर्दिषाताम्
उपाखूर्दिषत
मध्यम
उपाखूर्दिष्ठाः
उपाखूर्दिषाथाम्
उपाखूर्दिढ्वम्
उत्तम
उपाखूर्दिषि
उपाखूर्दिष्वहि
उपाखूर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाखूर्दिष्यत
उपाखूर्दिष्येताम्
उपाखूर्दिष्यन्त
मध्यम
उपाखूर्दिष्यथाः
उपाखूर्दिष्येथाम्
उपाखूर्दिष्यध्वम्
उत्तम
उपाखूर्दिष्ये
उपाखूर्दिष्यावहि
उपाखूर्दिष्यामहि