उप + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकङ्क्यते
उपकङ्क्येते
उपकङ्क्यन्ते
मध्यम
उपकङ्क्यसे
उपकङ्क्येथे
उपकङ्क्यध्वे
उत्तम
उपकङ्क्ये
उपकङ्क्यावहे
उपकङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपचकङ्के
उपचकङ्काते
उपचकङ्किरे
मध्यम
उपचकङ्किषे
उपचकङ्काथे
उपचकङ्किध्वे
उत्तम
उपचकङ्के
उपचकङ्किवहे
उपचकङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकङ्किता
उपकङ्कितारौ
उपकङ्कितारः
मध्यम
उपकङ्कितासे
उपकङ्कितासाथे
उपकङ्किताध्वे
उत्तम
उपकङ्किताहे
उपकङ्कितास्वहे
उपकङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकङ्किष्यते
उपकङ्किष्येते
उपकङ्किष्यन्ते
मध्यम
उपकङ्किष्यसे
उपकङ्किष्येथे
उपकङ्किष्यध्वे
उत्तम
उपकङ्किष्ये
उपकङ्किष्यावहे
उपकङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकङ्क्यताम्
उपकङ्क्येताम्
उपकङ्क्यन्ताम्
मध्यम
उपकङ्क्यस्व
उपकङ्क्येथाम्
उपकङ्क्यध्वम्
उत्तम
उपकङ्क्यै
उपकङ्क्यावहै
उपकङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकङ्क्यत
उपाकङ्क्येताम्
उपाकङ्क्यन्त
मध्यम
उपाकङ्क्यथाः
उपाकङ्क्येथाम्
उपाकङ्क्यध्वम्
उत्तम
उपाकङ्क्ये
उपाकङ्क्यावहि
उपाकङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपकङ्क्येत
उपकङ्क्येयाताम्
उपकङ्क्येरन्
मध्यम
उपकङ्क्येथाः
उपकङ्क्येयाथाम्
उपकङ्क्येध्वम्
उत्तम
उपकङ्क्येय
उपकङ्क्येवहि
उपकङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपकङ्किषीष्ट
उपकङ्किषीयास्ताम्
उपकङ्किषीरन्
मध्यम
उपकङ्किषीष्ठाः
उपकङ्किषीयास्थाम्
उपकङ्किषीध्वम्
उत्तम
उपकङ्किषीय
उपकङ्किषीवहि
उपकङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकङ्कि
उपाकङ्किषाताम्
उपाकङ्किषत
मध्यम
उपाकङ्किष्ठाः
उपाकङ्किषाथाम्
उपाकङ्किढ्वम्
उत्तम
उपाकङ्किषि
उपाकङ्किष्वहि
उपाकङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकङ्किष्यत
उपाकङ्किष्येताम्
उपाकङ्किष्यन्त
मध्यम
उपाकङ्किष्यथाः
उपाकङ्किष्येथाम्
उपाकङ्किष्यध्वम्
उत्तम
उपाकङ्किष्ये
उपाकङ्किष्यावहि
उपाकङ्किष्यामहि