उप + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्द्यते
उपोर्द्येते
उपोर्द्यन्ते
मध्यम
उपोर्द्यसे
उपोर्द्येथे
उपोर्द्यध्वे
उत्तम
उपोर्द्ये
उपोर्द्यावहे
उपोर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दाञ्चक्रे / उपोर्दांचक्रे / उपोर्दाम्बभूवे / उपोर्दांबभूवे / उपोर्दामाहे
उपोर्दाञ्चक्राते / उपोर्दांचक्राते / उपोर्दाम्बभूवाते / उपोर्दांबभूवाते / उपोर्दामासाते
उपोर्दाञ्चक्रिरे / उपोर्दांचक्रिरे / उपोर्दाम्बभूविरे / उपोर्दांबभूविरे / उपोर्दामासिरे
मध्यम
उपोर्दाञ्चकृषे / उपोर्दांचकृषे / उपोर्दाम्बभूविषे / उपोर्दांबभूविषे / उपोर्दामासिषे
उपोर्दाञ्चक्राथे / उपोर्दांचक्राथे / उपोर्दाम्बभूवाथे / उपोर्दांबभूवाथे / उपोर्दामासाथे
उपोर्दाञ्चकृढ्वे / उपोर्दांचकृढ्वे / उपोर्दाम्बभूविध्वे / उपोर्दांबभूविध्वे / उपोर्दाम्बभूविढ्वे / उपोर्दांबभूविढ्वे / उपोर्दामासिध्वे
उत्तम
उपोर्दाञ्चक्रे / उपोर्दांचक्रे / उपोर्दाम्बभूवे / उपोर्दांबभूवे / उपोर्दामाहे
उपोर्दाञ्चकृवहे / उपोर्दांचकृवहे / उपोर्दाम्बभूविवहे / उपोर्दांबभूविवहे / उपोर्दामासिवहे
उपोर्दाञ्चकृमहे / उपोर्दांचकृमहे / उपोर्दाम्बभूविमहे / उपोर्दांबभूविमहे / उपोर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दिता
उपोर्दितारौ
उपोर्दितारः
मध्यम
उपोर्दितासे
उपोर्दितासाथे
उपोर्दिताध्वे
उत्तम
उपोर्दिताहे
उपोर्दितास्वहे
उपोर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दिष्यते
उपोर्दिष्येते
उपोर्दिष्यन्ते
मध्यम
उपोर्दिष्यसे
उपोर्दिष्येथे
उपोर्दिष्यध्वे
उत्तम
उपोर्दिष्ये
उपोर्दिष्यावहे
उपोर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्द्यताम्
उपोर्द्येताम्
उपोर्द्यन्ताम्
मध्यम
उपोर्द्यस्व
उपोर्द्येथाम्
उपोर्द्यध्वम्
उत्तम
उपोर्द्यै
उपोर्द्यावहै
उपोर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपौर्द्यत
उपौर्द्येताम्
उपौर्द्यन्त
मध्यम
उपौर्द्यथाः
उपौर्द्येथाम्
उपौर्द्यध्वम्
उत्तम
उपौर्द्ये
उपौर्द्यावहि
उपौर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्द्येत
उपोर्द्येयाताम्
उपोर्द्येरन्
मध्यम
उपोर्द्येथाः
उपोर्द्येयाथाम्
उपोर्द्येध्वम्
उत्तम
उपोर्द्येय
उपोर्द्येवहि
उपोर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपोर्दिषीष्ट
उपोर्दिषीयास्ताम्
उपोर्दिषीरन्
मध्यम
उपोर्दिषीष्ठाः
उपोर्दिषीयास्थाम्
उपोर्दिषीध्वम्
उत्तम
उपोर्दिषीय
उपोर्दिषीवहि
उपोर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपौर्दि
उपौर्दिषाताम्
उपौर्दिषत
मध्यम
उपौर्दिष्ठाः
उपौर्दिषाथाम्
उपौर्दिढ्वम्
उत्तम
उपौर्दिषि
उपौर्दिष्वहि
उपौर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपौर्दिष्यत
उपौर्दिष्येताम्
उपौर्दिष्यन्त
मध्यम
उपौर्दिष्यथाः
उपौर्दिष्येथाम्
उपौर्दिष्यध्वम्
उत्तम
उपौर्दिष्ये
उपौर्दिष्यावहि
उपौर्दिष्यामहि