उप + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेङ्ग्यते
उपेङ्ग्येते
उपेङ्ग्यन्ते
मध्यम
उपेङ्ग्यसे
उपेङ्ग्येथे
उपेङ्ग्यध्वे
उत्तम
उपेङ्ग्ये
उपेङ्ग्यावहे
उपेङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेङ्गे
उपेङ्गाते
उपेङ्गिरे
मध्यम
उपेङ्गिषे
उपेङ्गाथे
उपेङ्गिध्वे
उत्तम
उपेङ्गे
उपेङ्गिवहे
उपेङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेङ्गिता
उपेङ्गितारौ
उपेङ्गितारः
मध्यम
उपेङ्गितासे
उपेङ्गितासाथे
उपेङ्गिताध्वे
उत्तम
उपेङ्गिताहे
उपेङ्गितास्वहे
उपेङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेङ्गिष्यते
उपेङ्गिष्येते
उपेङ्गिष्यन्ते
मध्यम
उपेङ्गिष्यसे
उपेङ्गिष्येथे
उपेङ्गिष्यध्वे
उत्तम
उपेङ्गिष्ये
उपेङ्गिष्यावहे
उपेङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेङ्ग्यताम्
उपेङ्ग्येताम्
उपेङ्ग्यन्ताम्
मध्यम
उपेङ्ग्यस्व
उपेङ्ग्येथाम्
उपेङ्ग्यध्वम्
उत्तम
उपेङ्ग्यै
उपेङ्ग्यावहै
उपेङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैङ्ग्यत
उपैङ्ग्येताम्
उपैङ्ग्यन्त
मध्यम
उपैङ्ग्यथाः
उपैङ्ग्येथाम्
उपैङ्ग्यध्वम्
उत्तम
उपैङ्ग्ये
उपैङ्ग्यावहि
उपैङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपेङ्ग्येत
उपेङ्ग्येयाताम्
उपेङ्ग्येरन्
मध्यम
उपेङ्ग्येथाः
उपेङ्ग्येयाथाम्
उपेङ्ग्येध्वम्
उत्तम
उपेङ्ग्येय
उपेङ्ग्येवहि
उपेङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपेङ्गिषीष्ट
उपेङ्गिषीयास्ताम्
उपेङ्गिषीरन्
मध्यम
उपेङ्गिषीष्ठाः
उपेङ्गिषीयास्थाम्
उपेङ्गिषीध्वम्
उत्तम
उपेङ्गिषीय
उपेङ्गिषीवहि
उपेङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैङ्गि
उपैङ्गिषाताम्
उपैङ्गिषत
मध्यम
उपैङ्गिष्ठाः
उपैङ्गिषाथाम्
उपैङ्गिढ्वम्
उत्तम
उपैङ्गिषि
उपैङ्गिष्वहि
उपैङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैङ्गिष्यत
उपैङ्गिष्येताम्
उपैङ्गिष्यन्त
मध्यम
उपैङ्गिष्यथाः
उपैङ्गिष्येथाम्
उपैङ्गिष्यध्वम्
उत्तम
उपैङ्गिष्ये
उपैङ्गिष्यावहि
उपैङ्गिष्यामहि