उपायनीकृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपायनीकृतः
उपायनीकृतौ
उपायनीकृताः
सम्बोधन
उपायनीकृत
उपायनीकृतौ
उपायनीकृताः
द्वितीया
उपायनीकृतम्
उपायनीकृतौ
उपायनीकृतान्
तृतीया
उपायनीकृतेन
उपायनीकृताभ्याम्
उपायनीकृतैः
चतुर्थी
उपायनीकृताय
उपायनीकृताभ्याम्
उपायनीकृतेभ्यः
पञ्चमी
उपायनीकृतात् / उपायनीकृताद्
उपायनीकृताभ्याम्
उपायनीकृतेभ्यः
षष्ठी
उपायनीकृतस्य
उपायनीकृतयोः
उपायनीकृतानाम्
सप्तमी
उपायनीकृते
उपायनीकृतयोः
उपायनीकृतेषु
 
एक
द्वि
बहु
प्रथमा
उपायनीकृतः
उपायनीकृतौ
उपायनीकृताः
सम्बोधन
उपायनीकृत
उपायनीकृतौ
उपायनीकृताः
द्वितीया
उपायनीकृतम्
उपायनीकृतौ
उपायनीकृतान्
तृतीया
उपायनीकृतेन
उपायनीकृताभ्याम्
उपायनीकृतैः
चतुर्थी
उपायनीकृताय
उपायनीकृताभ्याम्
उपायनीकृतेभ्यः
पञ्चमी
उपायनीकृतात् / उपायनीकृताद्
उपायनीकृताभ्याम्
उपायनीकृतेभ्यः
षष्ठी
उपायनीकृतस्य
उपायनीकृतयोः
उपायनीकृतानाम्
सप्तमी
उपायनीकृते
उपायनीकृतयोः
उपायनीकृतेषु


अन्याः