उपकारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपकारकः
उपकारकौ
उपकारकाः
सम्बोधन
उपकारक
उपकारकौ
उपकारकाः
द्वितीया
उपकारकम्
उपकारकौ
उपकारकान्
तृतीया
उपकारकेण
उपकारकाभ्याम्
उपकारकैः
चतुर्थी
उपकारकाय
उपकारकाभ्याम्
उपकारकेभ्यः
पञ्चमी
उपकारकात् / उपकारकाद्
उपकारकाभ्याम्
उपकारकेभ्यः
षष्ठी
उपकारकस्य
उपकारकयोः
उपकारकाणाम्
सप्तमी
उपकारके
उपकारकयोः
उपकारकेषु
 
एक
द्वि
बहु
प्रथमा
उपकारकः
उपकारकौ
उपकारकाः
सम्बोधन
उपकारक
उपकारकौ
उपकारकाः
द्वितीया
उपकारकम्
उपकारकौ
उपकारकान्
तृतीया
उपकारकेण
उपकारकाभ्याम्
उपकारकैः
चतुर्थी
उपकारकाय
उपकारकाभ्याम्
उपकारकेभ्यः
पञ्चमी
उपकारकात् / उपकारकाद्
उपकारकाभ्याम्
उपकारकेभ्यः
षष्ठी
उपकारकस्य
उपकारकयोः
उपकारकाणाम्
सप्तमी
उपकारके
उपकारकयोः
उपकारकेषु


अन्याः