उन्माद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उन्मादः
उन्मादौ
उन्मादाः
सम्बोधन
उन्माद
उन्मादौ
उन्मादाः
द्वितीया
उन्मादम्
उन्मादौ
उन्मादान्
तृतीया
उन्मादेन
उन्मादाभ्याम्
उन्मादैः
चतुर्थी
उन्मादाय
उन्मादाभ्याम्
उन्मादेभ्यः
पञ्चमी
उन्मादात् / उन्मादाद्
उन्मादाभ्याम्
उन्मादेभ्यः
षष्ठी
उन्मादस्य
उन्मादयोः
उन्मादानाम्
सप्तमी
उन्मादे
उन्मादयोः
उन्मादेषु
 
एक
द्वि
बहु
प्रथमा
उन्मादः
उन्मादौ
उन्मादाः
सम्बोधन
उन्माद
उन्मादौ
उन्मादाः
द्वितीया
उन्मादम्
उन्मादौ
उन्मादान्
तृतीया
उन्मादेन
उन्मादाभ्याम्
उन्मादैः
चतुर्थी
उन्मादाय
उन्मादाभ्याम्
उन्मादेभ्यः
पञ्चमी
उन्मादात् / उन्मादाद्
उन्मादाभ्याम्
उन्मादेभ्यः
षष्ठी
उन्मादस्य
उन्मादयोः
उन्मादानाम्
सप्तमी
उन्मादे
उन्मादयोः
उन्मादेषु


अन्याः