उद्युक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्युक्तः
उद्युक्तौ
उद्युक्ताः
सम्बोधन
उद्युक्त
उद्युक्तौ
उद्युक्ताः
द्वितीया
उद्युक्तम्
उद्युक्तौ
उद्युक्तान्
तृतीया
उद्युक्तेन
उद्युक्ताभ्याम्
उद्युक्तैः
चतुर्थी
उद्युक्ताय
उद्युक्ताभ्याम्
उद्युक्तेभ्यः
पञ्चमी
उद्युक्तात् / उद्युक्ताद्
उद्युक्ताभ्याम्
उद्युक्तेभ्यः
षष्ठी
उद्युक्तस्य
उद्युक्तयोः
उद्युक्तानाम्
सप्तमी
उद्युक्ते
उद्युक्तयोः
उद्युक्तेषु
 
एक
द्वि
बहु
प्रथमा
उद्युक्तः
उद्युक्तौ
उद्युक्ताः
सम्बोधन
उद्युक्त
उद्युक्तौ
उद्युक्ताः
द्वितीया
उद्युक्तम्
उद्युक्तौ
उद्युक्तान्
तृतीया
उद्युक्तेन
उद्युक्ताभ्याम्
उद्युक्तैः
चतुर्थी
उद्युक्ताय
उद्युक्ताभ्याम्
उद्युक्तेभ्यः
पञ्चमी
उद्युक्तात् / उद्युक्ताद्
उद्युक्ताभ्याम्
उद्युक्तेभ्यः
षष्ठी
उद्युक्तस्य
उद्युक्तयोः
उद्युक्तानाम्
सप्तमी
उद्युक्ते
उद्युक्तयोः
उद्युक्तेषु


अन्याः