उद्भव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्भवः
उद्भवौ
उद्भवाः
सम्बोधन
उद्भव
उद्भवौ
उद्भवाः
द्वितीया
उद्भवम्
उद्भवौ
उद्भवान्
तृतीया
उद्भवेन
उद्भवाभ्याम्
उद्भवैः
चतुर्थी
उद्भवाय
उद्भवाभ्याम्
उद्भवेभ्यः
पञ्चमी
उद्भवात् / उद्भवाद्
उद्भवाभ्याम्
उद्भवेभ्यः
षष्ठी
उद्भवस्य
उद्भवयोः
उद्भवानाम्
सप्तमी
उद्भवे
उद्भवयोः
उद्भवेषु
 
एक
द्वि
बहु
प्रथमा
उद्भवः
उद्भवौ
उद्भवाः
सम्बोधन
उद्भव
उद्भवौ
उद्भवाः
द्वितीया
उद्भवम्
उद्भवौ
उद्भवान्
तृतीया
उद्भवेन
उद्भवाभ्याम्
उद्भवैः
चतुर्थी
उद्भवाय
उद्भवाभ्याम्
उद्भवेभ्यः
पञ्चमी
उद्भवात् / उद्भवाद्
उद्भवाभ्याम्
उद्भवेभ्यः
षष्ठी
उद्भवस्य
उद्भवयोः
उद्भवानाम्
सप्तमी
उद्भवे
उद्भवयोः
उद्भवेषु


अन्याः