उद्धत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्धतः
उद्धतौ
उद्धताः
सम्बोधन
उद्धत
उद्धतौ
उद्धताः
द्वितीया
उद्धतम्
उद्धतौ
उद्धतान्
तृतीया
उद्धतेन
उद्धताभ्याम्
उद्धतैः
चतुर्थी
उद्धताय
उद्धताभ्याम्
उद्धतेभ्यः
पञ्चमी
उद्धतात् / उद्धताद्
उद्धताभ्याम्
उद्धतेभ्यः
षष्ठी
उद्धतस्य
उद्धतयोः
उद्धतानाम्
सप्तमी
उद्धते
उद्धतयोः
उद्धतेषु
 
एक
द्वि
बहु
प्रथमा
उद्धतः
उद्धतौ
उद्धताः
सम्बोधन
उद्धत
उद्धतौ
उद्धताः
द्वितीया
उद्धतम्
उद्धतौ
उद्धतान्
तृतीया
उद्धतेन
उद्धताभ्याम्
उद्धतैः
चतुर्थी
उद्धताय
उद्धताभ्याम्
उद्धतेभ्यः
पञ्चमी
उद्धतात् / उद्धताद्
उद्धताभ्याम्
उद्धतेभ्यः
षष्ठी
उद्धतस्य
उद्धतयोः
उद्धतानाम्
सप्तमी
उद्धते
उद्धतयोः
उद्धतेषु


अन्याः