उदाहृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उदाहृतः
उदाहृतौ
उदाहृताः
सम्बोधन
उदाहृत
उदाहृतौ
उदाहृताः
द्वितीया
उदाहृतम्
उदाहृतौ
उदाहृतान्
तृतीया
उदाहृतेन
उदाहृताभ्याम्
उदाहृतैः
चतुर्थी
उदाहृताय
उदाहृताभ्याम्
उदाहृतेभ्यः
पञ्चमी
उदाहृतात् / उदाहृताद्
उदाहृताभ्याम्
उदाहृतेभ्यः
षष्ठी
उदाहृतस्य
उदाहृतयोः
उदाहृतानाम्
सप्तमी
उदाहृते
उदाहृतयोः
उदाहृतेषु
 
एक
द्वि
बहु
प्रथमा
उदाहृतः
उदाहृतौ
उदाहृताः
सम्बोधन
उदाहृत
उदाहृतौ
उदाहृताः
द्वितीया
उदाहृतम्
उदाहृतौ
उदाहृतान्
तृतीया
उदाहृतेन
उदाहृताभ्याम्
उदाहृतैः
चतुर्थी
उदाहृताय
उदाहृताभ्याम्
उदाहृतेभ्यः
पञ्चमी
उदाहृतात् / उदाहृताद्
उदाहृताभ्याम्
उदाहृतेभ्यः
षष्ठी
उदाहृतस्य
उदाहृतयोः
उदाहृतानाम्
सप्तमी
उदाहृते
उदाहृतयोः
उदाहृतेषु


अन्याः