उत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उतम्
उते
उतानि
सम्बोधन
उत
उते
उतानि
द्वितीया
उतम्
उते
उतानि
तृतीया
उतेन
उताभ्याम्
उतैः
चतुर्थी
उताय
उताभ्याम्
उतेभ्यः
पञ्चमी
उतात् / उताद्
उताभ्याम्
उतेभ्यः
षष्ठी
उतस्य
उतयोः
उतानाम्
सप्तमी
उते
उतयोः
उतेषु
 
एक
द्वि
बहु
प्रथमा
उतम्
उते
उतानि
सम्बोधन
उत
उते
उतानि
द्वितीया
उतम्
उते
उतानि
तृतीया
उतेन
उताभ्याम्
उतैः
चतुर्थी
उताय
उताभ्याम्
उतेभ्यः
पञ्चमी
उतात् / उताद्
उताभ्याम्
उतेभ्यः
षष्ठी
उतस्य
उतयोः
उतानाम्
सप्तमी
उते
उतयोः
उतेषु


अन्याः