उत् + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वस्क्यते
उद्वस्क्येते
उद्वस्क्यन्ते
मध्यम
उद्वस्क्यसे
उद्वस्क्येथे
उद्वस्क्यध्वे
उत्तम
उद्वस्क्ये
उद्वस्क्यावहे
उद्वस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ववस्के
उद्ववस्काते
उद्ववस्किरे
मध्यम
उद्ववस्किषे
उद्ववस्काथे
उद्ववस्किध्वे
उत्तम
उद्ववस्के
उद्ववस्किवहे
उद्ववस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वस्किता
उद्वस्कितारौ
उद्वस्कितारः
मध्यम
उद्वस्कितासे
उद्वस्कितासाथे
उद्वस्किताध्वे
उत्तम
उद्वस्किताहे
उद्वस्कितास्वहे
उद्वस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वस्किष्यते
उद्वस्किष्येते
उद्वस्किष्यन्ते
मध्यम
उद्वस्किष्यसे
उद्वस्किष्येथे
उद्वस्किष्यध्वे
उत्तम
उद्वस्किष्ये
उद्वस्किष्यावहे
उद्वस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वस्क्यताम्
उद्वस्क्येताम्
उद्वस्क्यन्ताम्
मध्यम
उद्वस्क्यस्व
उद्वस्क्येथाम्
उद्वस्क्यध्वम्
उत्तम
उद्वस्क्यै
उद्वस्क्यावहै
उद्वस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवस्क्यत
उदवस्क्येताम्
उदवस्क्यन्त
मध्यम
उदवस्क्यथाः
उदवस्क्येथाम्
उदवस्क्यध्वम्
उत्तम
उदवस्क्ये
उदवस्क्यावहि
उदवस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वस्क्येत
उद्वस्क्येयाताम्
उद्वस्क्येरन्
मध्यम
उद्वस्क्येथाः
उद्वस्क्येयाथाम्
उद्वस्क्येध्वम्
उत्तम
उद्वस्क्येय
उद्वस्क्येवहि
उद्वस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वस्किषीष्ट
उद्वस्किषीयास्ताम्
उद्वस्किषीरन्
मध्यम
उद्वस्किषीष्ठाः
उद्वस्किषीयास्थाम्
उद्वस्किषीध्वम्
उत्तम
उद्वस्किषीय
उद्वस्किषीवहि
उद्वस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवस्कि
उदवस्किषाताम्
उदवस्किषत
मध्यम
उदवस्किष्ठाः
उदवस्किषाथाम्
उदवस्किढ्वम्
उत्तम
उदवस्किषि
उदवस्किष्वहि
उदवस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवस्किष्यत
उदवस्किष्येताम्
उदवस्किष्यन्त
मध्यम
उदवस्किष्यथाः
उदवस्किष्येथाम्
उदवस्किष्यध्वम्
उत्तम
उदवस्किष्ये
उदवस्किष्यावहि
उदवस्किष्यामहि