उत् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वख्यते
उद्वख्येते
उद्वख्यन्ते
मध्यम
उद्वख्यसे
उद्वख्येथे
उद्वख्यध्वे
उत्तम
उद्वख्ये
उद्वख्यावहे
उद्वख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्ववखे
उद्ववखाते
उद्ववखिरे
मध्यम
उद्ववखिषे
उद्ववखाथे
उद्ववखिध्वे
उत्तम
उद्ववखे
उद्ववखिवहे
उद्ववखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वखिता
उद्वखितारौ
उद्वखितारः
मध्यम
उद्वखितासे
उद्वखितासाथे
उद्वखिताध्वे
उत्तम
उद्वखिताहे
उद्वखितास्वहे
उद्वखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वखिष्यते
उद्वखिष्येते
उद्वखिष्यन्ते
मध्यम
उद्वखिष्यसे
उद्वखिष्येथे
उद्वखिष्यध्वे
उत्तम
उद्वखिष्ये
उद्वखिष्यावहे
उद्वखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वख्यताम्
उद्वख्येताम्
उद्वख्यन्ताम्
मध्यम
उद्वख्यस्व
उद्वख्येथाम्
उद्वख्यध्वम्
उत्तम
उद्वख्यै
उद्वख्यावहै
उद्वख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवख्यत
उदवख्येताम्
उदवख्यन्त
मध्यम
उदवख्यथाः
उदवख्येथाम्
उदवख्यध्वम्
उत्तम
उदवख्ये
उदवख्यावहि
उदवख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वख्येत
उद्वख्येयाताम्
उद्वख्येरन्
मध्यम
उद्वख्येथाः
उद्वख्येयाथाम्
उद्वख्येध्वम्
उत्तम
उद्वख्येय
उद्वख्येवहि
उद्वख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्वखिषीष्ट
उद्वखिषीयास्ताम्
उद्वखिषीरन्
मध्यम
उद्वखिषीष्ठाः
उद्वखिषीयास्थाम्
उद्वखिषीध्वम्
उत्तम
उद्वखिषीय
उद्वखिषीवहि
उद्वखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवाखि
उदवखिषाताम्
उदवखिषत
मध्यम
उदवखिष्ठाः
उदवखिषाथाम्
उदवखिढ्वम्
उत्तम
उदवखिषि
उदवखिष्वहि
उदवखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदवखिष्यत
उदवखिष्येताम्
उदवखिष्यन्त
मध्यम
उदवखिष्यथाः
उदवखिष्येथाम्
उदवखिष्यध्वम्
उत्तम
उदवखिष्ये
उदवखिष्यावहि
उदवखिष्यामहि