उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्यते / उद्मङ्ख्यते
उन्मङ्ख्येते / उद्मङ्ख्येते
उन्मङ्ख्यन्ते / उद्मङ्ख्यन्ते
मध्यम
उन्मङ्ख्यसे / उद्मङ्ख्यसे
उन्मङ्ख्येथे / उद्मङ्ख्येथे
उन्मङ्ख्यध्वे / उद्मङ्ख्यध्वे
उत्तम
उन्मङ्ख्ये / उद्मङ्ख्ये
उन्मङ्ख्यावहे / उद्मङ्ख्यावहे
उन्मङ्ख्यामहे / उद्मङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्ममङ्खे / उद्ममङ्खे
उन्ममङ्खाते / उद्ममङ्खाते
उन्ममङ्खिरे / उद्ममङ्खिरे
मध्यम
उन्ममङ्खिषे / उद्ममङ्खिषे
उन्ममङ्खाथे / उद्ममङ्खाथे
उन्ममङ्खिध्वे / उद्ममङ्खिध्वे
उत्तम
उन्ममङ्खे / उद्ममङ्खे
उन्ममङ्खिवहे / उद्ममङ्खिवहे
उन्ममङ्खिमहे / उद्ममङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खितारः / उद्मङ्खितारः
मध्यम
उन्मङ्खितासे / उद्मङ्खितासे
उन्मङ्खितासाथे / उद्मङ्खितासाथे
उन्मङ्खिताध्वे / उद्मङ्खिताध्वे
उत्तम
उन्मङ्खिताहे / उद्मङ्खिताहे
उन्मङ्खितास्वहे / उद्मङ्खितास्वहे
उन्मङ्खितास्महे / उद्मङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिष्यते / उद्मङ्खिष्यते
उन्मङ्खिष्येते / उद्मङ्खिष्येते
उन्मङ्खिष्यन्ते / उद्मङ्खिष्यन्ते
मध्यम
उन्मङ्खिष्यसे / उद्मङ्खिष्यसे
उन्मङ्खिष्येथे / उद्मङ्खिष्येथे
उन्मङ्खिष्यध्वे / उद्मङ्खिष्यध्वे
उत्तम
उन्मङ्खिष्ये / उद्मङ्खिष्ये
उन्मङ्खिष्यावहे / उद्मङ्खिष्यावहे
उन्मङ्खिष्यामहे / उद्मङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्यताम् / उद्मङ्ख्यताम्
उन्मङ्ख्येताम् / उद्मङ्ख्येताम्
उन्मङ्ख्यन्ताम् / उद्मङ्ख्यन्ताम्
मध्यम
उन्मङ्ख्यस्व / उद्मङ्ख्यस्व
उन्मङ्ख्येथाम् / उद्मङ्ख्येथाम्
उन्मङ्ख्यध्वम् / उद्मङ्ख्यध्वम्
उत्तम
उन्मङ्ख्यै / उद्मङ्ख्यै
उन्मङ्ख्यावहै / उद्मङ्ख्यावहै
उन्मङ्ख्यामहै / उद्मङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमङ्ख्यत
उदमङ्ख्येताम्
उदमङ्ख्यन्त
मध्यम
उदमङ्ख्यथाः
उदमङ्ख्येथाम्
उदमङ्ख्यध्वम्
उत्तम
उदमङ्ख्ये
उदमङ्ख्यावहि
उदमङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्ख्येत / उद्मङ्ख्येत
उन्मङ्ख्येयाताम् / उद्मङ्ख्येयाताम्
उन्मङ्ख्येरन् / उद्मङ्ख्येरन्
मध्यम
उन्मङ्ख्येथाः / उद्मङ्ख्येथाः
उन्मङ्ख्येयाथाम् / उद्मङ्ख्येयाथाम्
उन्मङ्ख्येध्वम् / उद्मङ्ख्येध्वम्
उत्तम
उन्मङ्ख्येय / उद्मङ्ख्येय
उन्मङ्ख्येवहि / उद्मङ्ख्येवहि
उन्मङ्ख्येमहि / उद्मङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिषीष्ट / उद्मङ्खिषीष्ट
उन्मङ्खिषीयास्ताम् / उद्मङ्खिषीयास्ताम्
उन्मङ्खिषीरन् / उद्मङ्खिषीरन्
मध्यम
उन्मङ्खिषीष्ठाः / उद्मङ्खिषीष्ठाः
उन्मङ्खिषीयास्थाम् / उद्मङ्खिषीयास्थाम्
उन्मङ्खिषीध्वम् / उद्मङ्खिषीध्वम्
उत्तम
उन्मङ्खिषीय / उद्मङ्खिषीय
उन्मङ्खिषीवहि / उद्मङ्खिषीवहि
उन्मङ्खिषीमहि / उद्मङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमङ्खि
उदमङ्खिषाताम्
उदमङ्खिषत
मध्यम
उदमङ्खिष्ठाः
उदमङ्खिषाथाम्
उदमङ्खिढ्वम्
उत्तम
उदमङ्खिषि
उदमङ्खिष्वहि
उदमङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदमङ्खिष्यत
उदमङ्खिष्येताम्
उदमङ्खिष्यन्त
मध्यम
उदमङ्खिष्यथाः
उदमङ्खिष्येथाम्
उदमङ्खिष्यध्वम्
उत्तम
उदमङ्खिष्ये
उदमङ्खिष्यावहि
उदमङ्खिष्यामहि