उत् + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्द्यते
उद्भिन्द्येते
उद्भिन्द्यन्ते
मध्यम
उद्भिन्द्यसे
उद्भिन्द्येथे
उद्भिन्द्यध्वे
उत्तम
उद्भिन्द्ये
उद्भिन्द्यावहे
उद्भिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्बिभिन्दे
उद्बिभिन्दाते
उद्बिभिन्दिरे
मध्यम
उद्बिभिन्दिषे
उद्बिभिन्दाथे
उद्बिभिन्दिध्वे
उत्तम
उद्बिभिन्दे
उद्बिभिन्दिवहे
उद्बिभिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्दिता
उद्भिन्दितारौ
उद्भिन्दितारः
मध्यम
उद्भिन्दितासे
उद्भिन्दितासाथे
उद्भिन्दिताध्वे
उत्तम
उद्भिन्दिताहे
उद्भिन्दितास्वहे
उद्भिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्दिष्यते
उद्भिन्दिष्येते
उद्भिन्दिष्यन्ते
मध्यम
उद्भिन्दिष्यसे
उद्भिन्दिष्येथे
उद्भिन्दिष्यध्वे
उत्तम
उद्भिन्दिष्ये
उद्भिन्दिष्यावहे
उद्भिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्द्यताम्
उद्भिन्द्येताम्
उद्भिन्द्यन्ताम्
मध्यम
उद्भिन्द्यस्व
उद्भिन्द्येथाम्
उद्भिन्द्यध्वम्
उत्तम
उद्भिन्द्यै
उद्भिन्द्यावहै
उद्भिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदभिन्द्यत
उदभिन्द्येताम्
उदभिन्द्यन्त
मध्यम
उदभिन्द्यथाः
उदभिन्द्येथाम्
उदभिन्द्यध्वम्
उत्तम
उदभिन्द्ये
उदभिन्द्यावहि
उदभिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्द्येत
उद्भिन्द्येयाताम्
उद्भिन्द्येरन्
मध्यम
उद्भिन्द्येथाः
उद्भिन्द्येयाथाम्
उद्भिन्द्येध्वम्
उत्तम
उद्भिन्द्येय
उद्भिन्द्येवहि
उद्भिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्भिन्दिषीष्ट
उद्भिन्दिषीयास्ताम्
उद्भिन्दिषीरन्
मध्यम
उद्भिन्दिषीष्ठाः
उद्भिन्दिषीयास्थाम्
उद्भिन्दिषीध्वम्
उत्तम
उद्भिन्दिषीय
उद्भिन्दिषीवहि
उद्भिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदभिन्दि
उदभिन्दिषाताम्
उदभिन्दिषत
मध्यम
उदभिन्दिष्ठाः
उदभिन्दिषाथाम्
उदभिन्दिढ्वम्
उत्तम
उदभिन्दिषि
उदभिन्दिष्वहि
उदभिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदभिन्दिष्यत
उदभिन्दिष्येताम्
उदभिन्दिष्यन्त
मध्यम
उदभिन्दिष्यथाः
उदभिन्दिष्येथाम्
उदभिन्दिष्यध्वम्
उत्तम
उदभिन्दिष्ये
उदभिन्दिष्यावहि
उदभिन्दिष्यामहि