उत् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्द्राघ्यते
उद्द्राघ्येते
उद्द्राघ्यन्ते
मध्यम
उद्द्राघ्यसे
उद्द्राघ्येथे
उद्द्राघ्यध्वे
उत्तम
उद्द्राघ्ये
उद्द्राघ्यावहे
उद्द्राघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्दद्राघे
उद्दद्राघाते
उद्दद्राघिरे
मध्यम
उद्दद्राघिषे
उद्दद्राघाथे
उद्दद्राघिध्वे
उत्तम
उद्दद्राघे
उद्दद्राघिवहे
उद्दद्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्द्राघिता
उद्द्राघितारौ
उद्द्राघितारः
मध्यम
उद्द्राघितासे
उद्द्राघितासाथे
उद्द्राघिताध्वे
उत्तम
उद्द्राघिताहे
उद्द्राघितास्वहे
उद्द्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्द्राघिष्यते
उद्द्राघिष्येते
उद्द्राघिष्यन्ते
मध्यम
उद्द्राघिष्यसे
उद्द्राघिष्येथे
उद्द्राघिष्यध्वे
उत्तम
उद्द्राघिष्ये
उद्द्राघिष्यावहे
उद्द्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उद्द्राघ्यताम्
उद्द्राघ्येताम्
उद्द्राघ्यन्ताम्
मध्यम
उद्द्राघ्यस्व
उद्द्राघ्येथाम्
उद्द्राघ्यध्वम्
उत्तम
उद्द्राघ्यै
उद्द्राघ्यावहै
उद्द्राघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदद्राघ्यत
उदद्राघ्येताम्
उदद्राघ्यन्त
मध्यम
उदद्राघ्यथाः
उदद्राघ्येथाम्
उदद्राघ्यध्वम्
उत्तम
उदद्राघ्ये
उदद्राघ्यावहि
उदद्राघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्द्राघ्येत
उद्द्राघ्येयाताम्
उद्द्राघ्येरन्
मध्यम
उद्द्राघ्येथाः
उद्द्राघ्येयाथाम्
उद्द्राघ्येध्वम्
उत्तम
उद्द्राघ्येय
उद्द्राघ्येवहि
उद्द्राघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उद्द्राघिषीष्ट
उद्द्राघिषीयास्ताम्
उद्द्राघिषीरन्
मध्यम
उद्द्राघिषीष्ठाः
उद्द्राघिषीयास्थाम्
उद्द्राघिषीध्वम्
उत्तम
उद्द्राघिषीय
उद्द्राघिषीवहि
उद्द्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदद्राघि
उदद्राघिषाताम्
उदद्राघिषत
मध्यम
उदद्राघिष्ठाः
उदद्राघिषाथाम्
उदद्राघिढ्वम्
उत्तम
उदद्राघिषि
उदद्राघिष्वहि
उदद्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदद्राघिष्यत
उदद्राघिष्येताम्
उदद्राघिष्यन्त
मध्यम
उदद्राघिष्यथाः
उदद्राघिष्येथाम्
उदद्राघिष्यध्वम्
उत्तम
उदद्राघिष्ये
उदद्राघिष्यावहि
उदद्राघिष्यामहि