उत् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्द्यते
उत्तर्द्येते
उत्तर्द्यन्ते
मध्यम
उत्तर्द्यसे
उत्तर्द्येथे
उत्तर्द्यध्वे
उत्तम
उत्तर्द्ये
उत्तर्द्यावहे
उत्तर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्ततर्दे
उत्ततर्दाते
उत्ततर्दिरे
मध्यम
उत्ततर्दिषे
उत्ततर्दाथे
उत्ततर्दिध्वे
उत्तम
उत्ततर्दे
उत्ततर्दिवहे
उत्ततर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्दिता
उत्तर्दितारौ
उत्तर्दितारः
मध्यम
उत्तर्दितासे
उत्तर्दितासाथे
उत्तर्दिताध्वे
उत्तम
उत्तर्दिताहे
उत्तर्दितास्वहे
उत्तर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्दिष्यते
उत्तर्दिष्येते
उत्तर्दिष्यन्ते
मध्यम
उत्तर्दिष्यसे
उत्तर्दिष्येथे
उत्तर्दिष्यध्वे
उत्तम
उत्तर्दिष्ये
उत्तर्दिष्यावहे
उत्तर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्द्यताम्
उत्तर्द्येताम्
उत्तर्द्यन्ताम्
मध्यम
उत्तर्द्यस्व
उत्तर्द्येथाम्
उत्तर्द्यध्वम्
उत्तम
उत्तर्द्यै
उत्तर्द्यावहै
उत्तर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतर्द्यत
उदतर्द्येताम्
उदतर्द्यन्त
मध्यम
उदतर्द्यथाः
उदतर्द्येथाम्
उदतर्द्यध्वम्
उत्तम
उदतर्द्ये
उदतर्द्यावहि
उदतर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्द्येत
उत्तर्द्येयाताम्
उत्तर्द्येरन्
मध्यम
उत्तर्द्येथाः
उत्तर्द्येयाथाम्
उत्तर्द्येध्वम्
उत्तम
उत्तर्द्येय
उत्तर्द्येवहि
उत्तर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्तर्दिषीष्ट
उत्तर्दिषीयास्ताम्
उत्तर्दिषीरन्
मध्यम
उत्तर्दिषीष्ठाः
उत्तर्दिषीयास्थाम्
उत्तर्दिषीध्वम्
उत्तम
उत्तर्दिषीय
उत्तर्दिषीवहि
उत्तर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतर्दि
उदतर्दिषाताम्
उदतर्दिषत
मध्यम
उदतर्दिष्ठाः
उदतर्दिषाथाम्
उदतर्दिढ्वम्
उत्तम
उदतर्दिषि
उदतर्दिष्वहि
उदतर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतर्दिष्यत
उदतर्दिष्येताम्
उदतर्दिष्यन्त
मध्यम
उदतर्दिष्यथाः
उदतर्दिष्येथाम्
उदतर्दिष्यध्वम्
उत्तम
उदतर्दिष्ये
उदतर्दिष्यावहि
उदतर्दिष्यामहि