उत् + कच् धातुरूपाणि - कचँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कच्यते
उत्कच्येते
उत्कच्यन्ते
मध्यम
उत्कच्यसे
उत्कच्येथे
उत्कच्यध्वे
उत्तम
उत्कच्ये
उत्कच्यावहे
उत्कच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकचे
उच्चकचाते
उच्चकचिरे
मध्यम
उच्चकचिषे
उच्चकचाथे
उच्चकचिध्वे
उत्तम
उच्चकचे
उच्चकचिवहे
उच्चकचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचिता
उत्कचितारौ
उत्कचितारः
मध्यम
उत्कचितासे
उत्कचितासाथे
उत्कचिताध्वे
उत्तम
उत्कचिताहे
उत्कचितास्वहे
उत्कचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचिष्यते
उत्कचिष्येते
उत्कचिष्यन्ते
मध्यम
उत्कचिष्यसे
उत्कचिष्येथे
उत्कचिष्यध्वे
उत्तम
उत्कचिष्ये
उत्कचिष्यावहे
उत्कचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कच्यताम्
उत्कच्येताम्
उत्कच्यन्ताम्
मध्यम
उत्कच्यस्व
उत्कच्येथाम्
उत्कच्यध्वम्
उत्तम
उत्कच्यै
उत्कच्यावहै
उत्कच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकच्यत
उदकच्येताम्
उदकच्यन्त
मध्यम
उदकच्यथाः
उदकच्येथाम्
उदकच्यध्वम्
उत्तम
उदकच्ये
उदकच्यावहि
उदकच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कच्येत
उत्कच्येयाताम्
उत्कच्येरन्
मध्यम
उत्कच्येथाः
उत्कच्येयाथाम्
उत्कच्येध्वम्
उत्तम
उत्कच्येय
उत्कच्येवहि
उत्कच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचिषीष्ट
उत्कचिषीयास्ताम्
उत्कचिषीरन्
मध्यम
उत्कचिषीष्ठाः
उत्कचिषीयास्थाम्
उत्कचिषीध्वम्
उत्तम
उत्कचिषीय
उत्कचिषीवहि
उत्कचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकाचि
उदकचिषाताम्
उदकचिषत
मध्यम
उदकचिष्ठाः
उदकचिषाथाम्
उदकचिढ्वम्
उत्तम
उदकचिषि
उदकचिष्वहि
उदकचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकचिष्यत
उदकचिष्येताम्
उदकचिष्यन्त
मध्यम
उदकचिष्यथाः
उदकचिष्येथाम्
उदकचिष्यध्वम्
उत्तम
उदकचिष्ये
उदकचिष्यावहि
उदकचिष्यामहि