उत् + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उदत्यते
उदत्येते
उदत्यन्ते
मध्यम
उदत्यसे
उदत्येथे
उदत्यध्वे
उत्तम
उदत्ये
उदत्यावहे
उदत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उदाते
उदाताते
उदातिरे
मध्यम
उदातिषे
उदाताथे
उदातिध्वे
उत्तम
उदाते
उदातिवहे
उदातिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उदतिता
उदतितारौ
उदतितारः
मध्यम
उदतितासे
उदतितासाथे
उदतिताध्वे
उत्तम
उदतिताहे
उदतितास्वहे
उदतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उदतिष्यते
उदतिष्येते
उदतिष्यन्ते
मध्यम
उदतिष्यसे
उदतिष्येथे
उदतिष्यध्वे
उत्तम
उदतिष्ये
उदतिष्यावहे
उदतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उदत्यताम्
उदत्येताम्
उदत्यन्ताम्
मध्यम
उदत्यस्व
उदत्येथाम्
उदत्यध्वम्
उत्तम
उदत्यै
उदत्यावहै
उदत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदात्यत
उदात्येताम्
उदात्यन्त
मध्यम
उदात्यथाः
उदात्येथाम्
उदात्यध्वम्
उत्तम
उदात्ये
उदात्यावहि
उदात्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदत्येत
उदत्येयाताम्
उदत्येरन्
मध्यम
उदत्येथाः
उदत्येयाथाम्
उदत्येध्वम्
उत्तम
उदत्येय
उदत्येवहि
उदत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतिषीष्ट
उदतिषीयास्ताम्
उदतिषीरन्
मध्यम
उदतिषीष्ठाः
उदतिषीयास्थाम्
उदतिषीध्वम्
उत्तम
उदतिषीय
उदतिषीवहि
उदतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदाति
उदातिषाताम्
उदातिषत
मध्यम
उदातिष्ठाः
उदातिषाथाम्
उदातिढ्वम्
उत्तम
उदातिषि
उदातिष्वहि
उदातिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदातिष्यत
उदातिष्येताम्
उदातिष्यन्त
मध्यम
उदातिष्यथाः
उदातिष्येथाम्
उदातिष्यध्वम्
उत्तम
उदातिष्ये
उदातिष्यावहि
उदातिष्यामहि