उत्सङ्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
सम्बोधन
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
द्वितीया
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
तृतीया
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
चतुर्थी
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
पञ्चमी
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
षष्ठी
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
सप्तमी
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु
 
एक
द्वि
बहु
प्रथमा
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
सम्बोधन
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
द्वितीया
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
तृतीया
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
चतुर्थी
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
पञ्चमी
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
षष्ठी
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
सप्तमी
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु