उत्पथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्पथः
उत्पथौ
उत्पथाः
सम्बोधन
उत्पथ
उत्पथौ
उत्पथाः
द्वितीया
उत्पथम्
उत्पथौ
उत्पथान्
तृतीया
उत्पथेन
उत्पथाभ्याम्
उत्पथैः
चतुर्थी
उत्पथाय
उत्पथाभ्याम्
उत्पथेभ्यः
पञ्चमी
उत्पथात् / उत्पथाद्
उत्पथाभ्याम्
उत्पथेभ्यः
षष्ठी
उत्पथस्य
उत्पथयोः
उत्पथानाम्
सप्तमी
उत्पथे
उत्पथयोः
उत्पथेषु
 
एक
द्वि
बहु
प्रथमा
उत्पथः
उत्पथौ
उत्पथाः
सम्बोधन
उत्पथ
उत्पथौ
उत्पथाः
द्वितीया
उत्पथम्
उत्पथौ
उत्पथान्
तृतीया
उत्पथेन
उत्पथाभ्याम्
उत्पथैः
चतुर्थी
उत्पथाय
उत्पथाभ्याम्
उत्पथेभ्यः
पञ्चमी
उत्पथात् / उत्पथाद्
उत्पथाभ्याम्
उत्पथेभ्यः
षष्ठी
उत्पथस्य
उत्पथयोः
उत्पथानाम्
सप्तमी
उत्पथे
उत्पथयोः
उत्पथेषु


अन्याः