उत्तेजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्तेजितः
उत्तेजितौ
उत्तेजिताः
सम्बोधन
उत्तेजित
उत्तेजितौ
उत्तेजिताः
द्वितीया
उत्तेजितम्
उत्तेजितौ
उत्तेजितान्
तृतीया
उत्तेजितेन
उत्तेजिताभ्याम्
उत्तेजितैः
चतुर्थी
उत्तेजिताय
उत्तेजिताभ्याम्
उत्तेजितेभ्यः
पञ्चमी
उत्तेजितात् / उत्तेजिताद्
उत्तेजिताभ्याम्
उत्तेजितेभ्यः
षष्ठी
उत्तेजितस्य
उत्तेजितयोः
उत्तेजितानाम्
सप्तमी
उत्तेजिते
उत्तेजितयोः
उत्तेजितेषु
 
एक
द्वि
बहु
प्रथमा
उत्तेजितः
उत्तेजितौ
उत्तेजिताः
सम्बोधन
उत्तेजित
उत्तेजितौ
उत्तेजिताः
द्वितीया
उत्तेजितम्
उत्तेजितौ
उत्तेजितान्
तृतीया
उत्तेजितेन
उत्तेजिताभ्याम्
उत्तेजितैः
चतुर्थी
उत्तेजिताय
उत्तेजिताभ्याम्
उत्तेजितेभ्यः
पञ्चमी
उत्तेजितात् / उत्तेजिताद्
उत्तेजिताभ्याम्
उत्तेजितेभ्यः
षष्ठी
उत्तेजितस्य
उत्तेजितयोः
उत्तेजितानाम्
सप्तमी
उत्तेजिते
उत्तेजितयोः
उत्तेजितेषु


अन्याः