उत्क्रुष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उत्क्रुष्टः
उत्क्रुष्टौ
उत्क्रुष्टाः
सम्बोधन
उत्क्रुष्ट
उत्क्रुष्टौ
उत्क्रुष्टाः
द्वितीया
उत्क्रुष्टम्
उत्क्रुष्टौ
उत्क्रुष्टान्
तृतीया
उत्क्रुष्टेन
उत्क्रुष्टाभ्याम्
उत्क्रुष्टैः
चतुर्थी
उत्क्रुष्टाय
उत्क्रुष्टाभ्याम्
उत्क्रुष्टेभ्यः
पञ्चमी
उत्क्रुष्टात् / उत्क्रुष्टाद्
उत्क्रुष्टाभ्याम्
उत्क्रुष्टेभ्यः
षष्ठी
उत्क्रुष्टस्य
उत्क्रुष्टयोः
उत्क्रुष्टानाम्
सप्तमी
उत्क्रुष्टे
उत्क्रुष्टयोः
उत्क्रुष्टेषु
 
एक
द्वि
बहु
प्रथमा
उत्क्रुष्टः
उत्क्रुष्टौ
उत्क्रुष्टाः
सम्बोधन
उत्क्रुष्ट
उत्क्रुष्टौ
उत्क्रुष्टाः
द्वितीया
उत्क्रुष्टम्
उत्क्रुष्टौ
उत्क्रुष्टान्
तृतीया
उत्क्रुष्टेन
उत्क्रुष्टाभ्याम्
उत्क्रुष्टैः
चतुर्थी
उत्क्रुष्टाय
उत्क्रुष्टाभ्याम्
उत्क्रुष्टेभ्यः
पञ्चमी
उत्क्रुष्टात् / उत्क्रुष्टाद्
उत्क्रुष्टाभ्याम्
उत्क्रुष्टेभ्यः
षष्ठी
उत्क्रुष्टस्य
उत्क्रुष्टयोः
उत्क्रुष्टानाम्
सप्तमी
उत्क्रुष्टे
उत्क्रुष्टयोः
उत्क्रुष्टेषु


अन्याः