उटज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उटजः
उटजौ
उटजाः
सम्बोधन
उटज
उटजौ
उटजाः
द्वितीया
उटजम्
उटजौ
उटजान्
तृतीया
उटजेन
उटजाभ्याम्
उटजैः
चतुर्थी
उटजाय
उटजाभ्याम्
उटजेभ्यः
पञ्चमी
उटजात् / उटजाद्
उटजाभ्याम्
उटजेभ्यः
षष्ठी
उटजस्य
उटजयोः
उटजानाम्
सप्तमी
उटजे
उटजयोः
उटजेषु
 
एक
द्वि
बहु
प्रथमा
उटजः
उटजौ
उटजाः
सम्बोधन
उटज
उटजौ
उटजाः
द्वितीया
उटजम्
उटजौ
उटजान्
तृतीया
उटजेन
उटजाभ्याम्
उटजैः
चतुर्थी
उटजाय
उटजाभ्याम्
उटजेभ्यः
पञ्चमी
उटजात् / उटजाद्
उटजाभ्याम्
उटजेभ्यः
षष्ठी
उटजस्य
उटजयोः
उटजानाम्
सप्तमी
उटजे
उटजयोः
उटजेषु


अन्याः