उञ्छितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उञ्छितव्या
उञ्छितव्ये
उञ्छितव्याः
सम्बोधन
उञ्छितव्ये
उञ्छितव्ये
उञ्छितव्याः
द्वितीया
उञ्छितव्याम्
उञ्छितव्ये
उञ्छितव्याः
तृतीया
उञ्छितव्यया
उञ्छितव्याभ्याम्
उञ्छितव्याभिः
चतुर्थी
उञ्छितव्यायै
उञ्छितव्याभ्याम्
उञ्छितव्याभ्यः
पञ्चमी
उञ्छितव्यायाः
उञ्छितव्याभ्याम्
उञ्छितव्याभ्यः
षष्ठी
उञ्छितव्यायाः
उञ्छितव्ययोः
उञ्छितव्यानाम्
सप्तमी
उञ्छितव्यायाम्
उञ्छितव्ययोः
उञ्छितव्यासु
 
एक
द्वि
बहु
प्रथमा
उञ्छितव्या
उञ्छितव्ये
उञ्छितव्याः
सम्बोधन
उञ्छितव्ये
उञ्छितव्ये
उञ्छितव्याः
द्वितीया
उञ्छितव्याम्
उञ्छितव्ये
उञ्छितव्याः
तृतीया
उञ्छितव्यया
उञ्छितव्याभ्याम्
उञ्छितव्याभिः
चतुर्थी
उञ्छितव्यायै
उञ्छितव्याभ्याम्
उञ्छितव्याभ्यः
पञ्चमी
उञ्छितव्यायाः
उञ्छितव्याभ्याम्
उञ्छितव्याभ्यः
षष्ठी
उञ्छितव्यायाः
उञ्छितव्ययोः
उञ्छितव्यानाम्
सप्तमी
उञ्छितव्यायाम्
उञ्छितव्ययोः
उञ्छितव्यासु


अन्याः