उज्झ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उज्झ्यः
उज्झ्यौ
उज्झ्याः
सम्बोधन
उज्झ्य
उज्झ्यौ
उज्झ्याः
द्वितीया
उज्झ्यम्
उज्झ्यौ
उज्झ्यान्
तृतीया
उज्झ्येन
उज्झ्याभ्याम्
उज्झ्यैः
चतुर्थी
उज्झ्याय
उज्झ्याभ्याम्
उज्झ्येभ्यः
पञ्चमी
उज्झ्यात् / उज्झ्याद्
उज्झ्याभ्याम्
उज्झ्येभ्यः
षष्ठी
उज्झ्यस्य
उज्झ्ययोः
उज्झ्यानाम्
सप्तमी
उज्झ्ये
उज्झ्ययोः
उज्झ्येषु
 
एक
द्वि
बहु
प्रथमा
उज्झ्यः
उज्झ्यौ
उज्झ्याः
सम्बोधन
उज्झ्य
उज्झ्यौ
उज्झ्याः
द्वितीया
उज्झ्यम्
उज्झ्यौ
उज्झ्यान्
तृतीया
उज्झ्येन
उज्झ्याभ्याम्
उज्झ्यैः
चतुर्थी
उज्झ्याय
उज्झ्याभ्याम्
उज्झ्येभ्यः
पञ्चमी
उज्झ्यात् / उज्झ्याद्
उज्झ्याभ्याम्
उज्झ्येभ्यः
षष्ठी
उज्झ्यस्य
उज्झ्ययोः
उज्झ्यानाम्
सप्तमी
उज्झ्ये
उज्झ्ययोः
उज्झ्येषु


अन्याः