उच्चार्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उच्चार्यः
उच्चार्यौ
उच्चार्याः
सम्बोधन
उच्चार्य
उच्चार्यौ
उच्चार्याः
द्वितीया
उच्चार्यम्
उच्चार्यौ
उच्चार्यान्
तृतीया
उच्चार्येण
उच्चार्याभ्याम्
उच्चार्यैः
चतुर्थी
उच्चार्याय
उच्चार्याभ्याम्
उच्चार्येभ्यः
पञ्चमी
उच्चार्यात् / उच्चार्याद्
उच्चार्याभ्याम्
उच्चार्येभ्यः
षष्ठी
उच्चार्यस्य
उच्चार्ययोः
उच्चार्याणाम्
सप्तमी
उच्चार्ये
उच्चार्ययोः
उच्चार्येषु
 
एक
द्वि
बहु
प्रथमा
उच्चार्यः
उच्चार्यौ
उच्चार्याः
सम्बोधन
उच्चार्य
उच्चार्यौ
उच्चार्याः
द्वितीया
उच्चार्यम्
उच्चार्यौ
उच्चार्यान्
तृतीया
उच्चार्येण
उच्चार्याभ्याम्
उच्चार्यैः
चतुर्थी
उच्चार्याय
उच्चार्याभ्याम्
उच्चार्येभ्यः
पञ्चमी
उच्चार्यात् / उच्चार्याद्
उच्चार्याभ्याम्
उच्चार्येभ्यः
षष्ठी
उच्चार्यस्य
उच्चार्ययोः
उच्चार्याणाम्
सप्तमी
उच्चार्ये
उच्चार्ययोः
उच्चार्येषु


अन्याः