उचितत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उचितत्वम्
उचितत्वे
उचितत्वानि
सम्बोधन
उचितत्व
उचितत्वे
उचितत्वानि
द्वितीया
उचितत्वम्
उचितत्वे
उचितत्वानि
तृतीया
उचितत्वेन
उचितत्वाभ्याम्
उचितत्वैः
चतुर्थी
उचितत्वाय
उचितत्वाभ्याम्
उचितत्वेभ्यः
पञ्चमी
उचितत्वात् / उचितत्वाद्
उचितत्वाभ्याम्
उचितत्वेभ्यः
षष्ठी
उचितत्वस्य
उचितत्वयोः
उचितत्वानाम्
सप्तमी
उचितत्वे
उचितत्वयोः
उचितत्वेषु
 
एक
द्वि
बहु
प्रथमा
उचितत्वम्
उचितत्वे
उचितत्वानि
सम्बोधन
उचितत्व
उचितत्वे
उचितत्वानि
द्वितीया
उचितत्वम्
उचितत्वे
उचितत्वानि
तृतीया
उचितत्वेन
उचितत्वाभ्याम्
उचितत्वैः
चतुर्थी
उचितत्वाय
उचितत्वाभ्याम्
उचितत्वेभ्यः
पञ्चमी
उचितत्वात् / उचितत्वाद्
उचितत्वाभ्याम्
उचितत्वेभ्यः
षष्ठी
उचितत्वस्य
उचितत्वयोः
उचितत्वानाम्
सप्तमी
उचितत्वे
उचितत्वयोः
उचितत्वेषु