उक्षितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उक्षितवत् / उक्षितवद्
उक्षितवती
उक्षितवन्ति
सम्बोधन
उक्षितवत् / उक्षितवद्
उक्षितवती
उक्षितवन्ति
द्वितीया
उक्षितवत् / उक्षितवद्
उक्षितवती
उक्षितवन्ति
तृतीया
उक्षितवता
उक्षितवद्भ्याम्
उक्षितवद्भिः
चतुर्थी
उक्षितवते
उक्षितवद्भ्याम्
उक्षितवद्भ्यः
पञ्चमी
उक्षितवतः
उक्षितवद्भ्याम्
उक्षितवद्भ्यः
षष्ठी
उक्षितवतः
उक्षितवतोः
उक्षितवताम्
सप्तमी
उक्षितवति
उक्षितवतोः
उक्षितवत्सु
 
एक
द्वि
बहु
प्रथमा
उक्षितवत् / उक्षितवद्
उक्षितवती
उक्षितवन्ति
सम्बोधन
उक्षितवत् / उक्षितवद्
उक्षितवती
उक्षितवन्ति
द्वितीया
उक्षितवत् / उक्षितवद्
उक्षितवती
उक्षितवन्ति
तृतीया
उक्षितवता
उक्षितवद्भ्याम्
उक्षितवद्भिः
चतुर्थी
उक्षितवते
उक्षितवद्भ्याम्
उक्षितवद्भ्यः
पञ्चमी
उक्षितवतः
उक्षितवद्भ्याम्
उक्षितवद्भ्यः
षष्ठी
उक्षितवतः
उक्षितवतोः
उक्षितवताम्
सप्तमी
उक्षितवति
उक्षितवतोः
उक्षितवत्सु


अन्याः