ई धातुरूपाणि - ईङ् गतौ - दिवादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईयते
ईयेते
ईयन्ते
मध्यम
ईयसे
ईयेथे
ईयध्वे
उत्तम
ईये
ईयावहे
ईयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
मध्यम
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
उत्तम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आयिता / एता
आयितारौ / एतारौ
आयितारः / एतारः
मध्यम
आयितासे / एतासे
आयितासाथे / एतासाथे
आयिताध्वे / एताध्वे
उत्तम
आयिताहे / एताहे
आयितास्वहे / एतास्वहे
आयितास्महे / एतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आयिष्यते / एष्यते
आयिष्येते / एष्येते
आयिष्यन्ते / एष्यन्ते
मध्यम
आयिष्यसे / एष्यसे
आयिष्येथे / एष्येथे
आयिष्यध्वे / एष्यध्वे
उत्तम
आयिष्ये / एष्ये
आयिष्यावहे / एष्यावहे
आयिष्यामहे / एष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईयताम्
ईयेताम्
ईयन्ताम्
मध्यम
ईयस्व
ईयेथाम्
ईयध्वम्
उत्तम
ईयै
ईयावहै
ईयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐयत
ऐयेताम्
ऐयन्त
मध्यम
ऐयथाः
ऐयेथाम्
ऐयध्वम्
उत्तम
ऐये
ऐयावहि
ऐयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईयेत
ईयेयाताम्
ईयेरन्
मध्यम
ईयेथाः
ईयेयाथाम्
ईयेध्वम्
उत्तम
ईयेय
ईयेवहि
ईयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आयिषीष्ट / एषीष्ट
आयिषीयास्ताम् / एषीयास्ताम्
आयिषीरन् / एषीरन्
मध्यम
आयिषीष्ठाः / एषीष्ठाः
आयिषीयास्थाम् / एषीयास्थाम्
आयिषीढ्वम् / आयिषीध्वम् / एषीढ्वम्
उत्तम
आयिषीय / एषीय
आयिषीवहि / एषीवहि
आयिषीमहि / एषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आयि
आयिषाताम् / ऐषाताम्
आयिषत / ऐषत
मध्यम
आयिष्ठाः / ऐष्ठाः
आयिषाथाम् / ऐषाथाम्
आयिढ्वम् / आयिध्वम् / ऐढ्वम्
उत्तम
आयिषि / ऐषि
आयिष्वहि / ऐष्वहि
आयिष्महि / ऐष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आयिष्यत / ऐष्यत
आयिष्येताम् / ऐष्येताम्
आयिष्यन्त / ऐष्यन्त
मध्यम
आयिष्यथाः / ऐष्यथाः
आयिष्येथाम् / ऐष्येथाम्
आयिष्यध्वम् / ऐष्यध्वम्
उत्तम
आयिष्ये / ऐष्ये
आयिष्यावहि / ऐष्यावहि
आयिष्यामहि / ऐष्यामहि