ई धातुरूपाणि - ईङ् गतौ - दिवादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईयते
ईयेते
ईयन्ते
मध्यम
ईयसे
ईयेथे
ईयध्वे
उत्तम
ईये
ईयावहे
ईयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
मध्यम
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
उत्तम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एता
एतारौ
एतारः
मध्यम
एतासे
एतासाथे
एताध्वे
उत्तम
एताहे
एतास्वहे
एतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एष्यते
एष्येते
एष्यन्ते
मध्यम
एष्यसे
एष्येथे
एष्यध्वे
उत्तम
एष्ये
एष्यावहे
एष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईयताम्
ईयेताम्
ईयन्ताम्
मध्यम
ईयस्व
ईयेथाम्
ईयध्वम्
उत्तम
ईयै
ईयावहै
ईयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐयत
ऐयेताम्
ऐयन्त
मध्यम
ऐयथाः
ऐयेथाम्
ऐयध्वम्
उत्तम
ऐये
ऐयावहि
ऐयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईयेत
ईयेयाताम्
ईयेरन्
मध्यम
ईयेथाः
ईयेयाथाम्
ईयेध्वम्
उत्तम
ईयेय
ईयेवहि
ईयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एषीष्ट
एषीयास्ताम्
एषीरन्
मध्यम
एषीष्ठाः
एषीयास्थाम्
एषीढ्वम्
उत्तम
एषीय
एषीवहि
एषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐष्ट
ऐषाताम्
ऐषत
मध्यम
ऐष्ठाः
ऐषाथाम्
ऐढ्वम्
उत्तम
ऐषि
ऐष्वहि
ऐष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐष्यत
ऐष्येताम्
ऐष्यन्त
मध्यम
ऐष्यथाः
ऐष्येथाम्
ऐष्यध्वम्
उत्तम
ऐष्ये
ऐष्यावहि
ऐष्यामहि