ईष् धातुरूपाणि - ईषँ गतिहिंसादर्शनेषु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईष्यते
ईष्येते
ईष्यन्ते
मध्यम
ईष्यसे
ईष्येथे
ईष्यध्वे
उत्तम
ईष्ये
ईष्यावहे
ईष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवाते / ईषांबभूवाते / ईषामासाते
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूविरे / ईषांबभूविरे / ईषामासिरे
मध्यम
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविषे / ईषांबभूविषे / ईषामासिषे
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवाथे / ईषांबभूवाथे / ईषामासाथे
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूविध्वे / ईषांबभूविध्वे / ईषाम्बभूविढ्वे / ईषांबभूविढ्वे / ईषामासिध्वे
उत्तम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविवहे / ईषांबभूविवहे / ईषामासिवहे
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविमहे / ईषांबभूविमहे / ईषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषिता
ईषितारौ
ईषितारः
मध्यम
ईषितासे
ईषितासाथे
ईषिताध्वे
उत्तम
ईषिताहे
ईषितास्वहे
ईषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषिष्यते
ईषिष्येते
ईषिष्यन्ते
मध्यम
ईषिष्यसे
ईषिष्येथे
ईषिष्यध्वे
उत्तम
ईषिष्ये
ईषिष्यावहे
ईषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईष्यताम्
ईष्येताम्
ईष्यन्ताम्
मध्यम
ईष्यस्व
ईष्येथाम्
ईष्यध्वम्
उत्तम
ईष्यै
ईष्यावहै
ईष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐष्यत
ऐष्येताम्
ऐष्यन्त
मध्यम
ऐष्यथाः
ऐष्येथाम्
ऐष्यध्वम्
उत्तम
ऐष्ये
ऐष्यावहि
ऐष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईष्येत
ईष्येयाताम्
ईष्येरन्
मध्यम
ईष्येथाः
ईष्येयाथाम्
ईष्येध्वम्
उत्तम
ईष्येय
ईष्येवहि
ईष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईषिषीष्ट
ईषिषीयास्ताम्
ईषिषीरन्
मध्यम
ईषिषीष्ठाः
ईषिषीयास्थाम्
ईषिषीध्वम्
उत्तम
ईषिषीय
ईषिषीवहि
ईषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषि
ऐषिषाताम्
ऐषिषत
मध्यम
ऐषिष्ठाः
ऐषिषाथाम्
ऐषिढ्वम्
उत्तम
ऐषिषि
ऐषिष्वहि
ऐषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्यत
ऐषिष्येताम्
ऐषिष्यन्त
मध्यम
ऐषिष्यथाः
ऐषिष्येथाम्
ऐषिष्यध्वम्
उत्तम
ऐषिष्ये
ऐषिष्यावहि
ऐषिष्यामहि