ईर् धातुरूपाणि - ईरँ गतौ कम्पने च - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्यते
ईर्येते
ईर्यन्ते
मध्यम
ईर्यसे
ईर्येथे
ईर्यध्वे
उत्तम
ईर्ये
ईर्यावहे
ईर्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूवे / ईरांबभूवे / ईरामाहे
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवाते / ईरांबभूवाते / ईरामासाते
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूविरे / ईरांबभूविरे / ईरामासिरे
मध्यम
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविषे / ईरांबभूविषे / ईरामासिषे
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवाथे / ईरांबभूवाथे / ईरामासाथे
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूविध्वे / ईरांबभूविध्वे / ईराम्बभूविढ्वे / ईरांबभूविढ्वे / ईरामासिध्वे
उत्तम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूवे / ईरांबभूवे / ईरामाहे
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविवहे / ईरांबभूविवहे / ईरामासिवहे
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविमहे / ईरांबभूविमहे / ईरामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईरिता
ईरितारौ
ईरितारः
मध्यम
ईरितासे
ईरितासाथे
ईरिताध्वे
उत्तम
ईरिताहे
ईरितास्वहे
ईरितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईरिष्यते
ईरिष्येते
ईरिष्यन्ते
मध्यम
ईरिष्यसे
ईरिष्येथे
ईरिष्यध्वे
उत्तम
ईरिष्ये
ईरिष्यावहे
ईरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्यताम्
ईर्येताम्
ईर्यन्ताम्
मध्यम
ईर्यस्व
ईर्येथाम्
ईर्यध्वम्
उत्तम
ईर्यै
ईर्यावहै
ईर्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐर्यत
ऐर्येताम्
ऐर्यन्त
मध्यम
ऐर्यथाः
ऐर्येथाम्
ऐर्यध्वम्
उत्तम
ऐर्ये
ऐर्यावहि
ऐर्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्येत
ईर्येयाताम्
ईर्येरन्
मध्यम
ईर्येथाः
ईर्येयाथाम्
ईर्येध्वम्
उत्तम
ईर्येय
ईर्येवहि
ईर्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईरिषीष्ट
ईरिषीयास्ताम्
ईरिषीरन्
मध्यम
ईरिषीष्ठाः
ईरिषीयास्थाम्
ईरिषीढ्वम् / ईरिषीध्वम्
उत्तम
ईरिषीय
ईरिषीवहि
ईरिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐरि
ऐरिषाताम्
ऐरिषत
मध्यम
ऐरिष्ठाः
ऐरिषाथाम्
ऐरिढ्वम् / ऐरिध्वम्
उत्तम
ऐरिषि
ऐरिष्वहि
ऐरिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐरिष्यत
ऐरिष्येताम्
ऐरिष्यन्त
मध्यम
ऐरिष्यथाः
ऐरिष्येथाम्
ऐरिष्यध्वम्
उत्तम
ऐरिष्ये
ऐरिष्यावहि
ऐरिष्यामहि