ईर्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्षः
ईर्षौ
ईर्षाः
सम्बोधन
ईर्ष
ईर्षौ
ईर्षाः
द्वितीया
ईर्षम्
ईर्षौ
ईर्षान्
तृतीया
ईर्षेण
ईर्षाभ्याम्
ईर्षैः
चतुर्थी
ईर्षाय
ईर्षाभ्याम्
ईर्षेभ्यः
पञ्चमी
ईर्षात् / ईर्षाद्
ईर्षाभ्याम्
ईर्षेभ्यः
षष्ठी
ईर्षस्य
ईर्षयोः
ईर्षाणाम्
सप्तमी
ईर्षे
ईर्षयोः
ईर्षेषु
 
एक
द्वि
बहु
प्रथमा
ईर्षः
ईर्षौ
ईर्षाः
सम्बोधन
ईर्ष
ईर्षौ
ईर्षाः
द्वितीया
ईर्षम्
ईर्षौ
ईर्षान्
तृतीया
ईर्षेण
ईर्षाभ्याम्
ईर्षैः
चतुर्थी
ईर्षाय
ईर्षाभ्याम्
ईर्षेभ्यः
पञ्चमी
ईर्षात् / ईर्षाद्
ईर्षाभ्याम्
ईर्षेभ्यः
षष्ठी
ईर्षस्य
ईर्षयोः
ईर्षाणाम्
सप्तमी
ईर्षे
ईर्षयोः
ईर्षेषु


अन्याः