ईर्क्ष्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्क्ष्यन्ती
ईर्क्ष्यन्त्यौ
ईर्क्ष्यन्त्यः
सम्बोधन
ईर्क्ष्यन्ति
ईर्क्ष्यन्त्यौ
ईर्क्ष्यन्त्यः
द्वितीया
ईर्क्ष्यन्तीम्
ईर्क्ष्यन्त्यौ
ईर्क्ष्यन्तीः
तृतीया
ईर्क्ष्यन्त्या
ईर्क्ष्यन्तीभ्याम्
ईर्क्ष्यन्तीभिः
चतुर्थी
ईर्क्ष्यन्त्यै
ईर्क्ष्यन्तीभ्याम्
ईर्क्ष्यन्तीभ्यः
पञ्चमी
ईर्क्ष्यन्त्याः
ईर्क्ष्यन्तीभ्याम्
ईर्क्ष्यन्तीभ्यः
षष्ठी
ईर्क्ष्यन्त्याः
ईर्क्ष्यन्त्योः
ईर्क्ष्यन्तीनाम्
सप्तमी
ईर्क्ष्यन्त्याम्
ईर्क्ष्यन्त्योः
ईर्क्ष्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
ईर्क्ष्यन्ती
ईर्क्ष्यन्त्यौ
ईर्क्ष्यन्त्यः
सम्बोधन
ईर्क्ष्यन्ति
ईर्क्ष्यन्त्यौ
ईर्क्ष्यन्त्यः
द्वितीया
ईर्क्ष्यन्तीम्
ईर्क्ष्यन्त्यौ
ईर्क्ष्यन्तीः
तृतीया
ईर्क्ष्यन्त्या
ईर्क्ष्यन्तीभ्याम्
ईर्क्ष्यन्तीभिः
चतुर्थी
ईर्क्ष्यन्त्यै
ईर्क्ष्यन्तीभ्याम्
ईर्क्ष्यन्तीभ्यः
पञ्चमी
ईर्क्ष्यन्त्याः
ईर्क्ष्यन्तीभ्याम्
ईर्क्ष्यन्तीभ्यः
षष्ठी
ईर्क्ष्यन्त्याः
ईर्क्ष्यन्त्योः
ईर्क्ष्यन्तीनाम्
सप्तमी
ईर्क्ष्यन्त्याम्
ईर्क्ष्यन्त्योः
ईर्क्ष्यन्तीषु