ईरयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईरयितव्यम्
ईरयितव्ये
ईरयितव्यानि
सम्बोधन
ईरयितव्य
ईरयितव्ये
ईरयितव्यानि
द्वितीया
ईरयितव्यम्
ईरयितव्ये
ईरयितव्यानि
तृतीया
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
चतुर्थी
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
पञ्चमी
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
षष्ठी
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
सप्तमी
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईरयितव्यम्
ईरयितव्ये
ईरयितव्यानि
सम्बोधन
ईरयितव्य
ईरयितव्ये
ईरयितव्यानि
द्वितीया
ईरयितव्यम्
ईरयितव्ये
ईरयितव्यानि
तृतीया
ईरयितव्येन
ईरयितव्याभ्याम्
ईरयितव्यैः
चतुर्थी
ईरयितव्याय
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
पञ्चमी
ईरयितव्यात् / ईरयितव्याद्
ईरयितव्याभ्याम्
ईरयितव्येभ्यः
षष्ठी
ईरयितव्यस्य
ईरयितव्ययोः
ईरयितव्यानाम्
सप्तमी
ईरयितव्ये
ईरयितव्ययोः
ईरयितव्येषु


अन्याः