ईत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईतम्
ईते
ईतानि
सम्बोधन
ईत
ईते
ईतानि
द्वितीया
ईतम्
ईते
ईतानि
तृतीया
ईतेन
ईताभ्याम्
ईतैः
चतुर्थी
ईताय
ईताभ्याम्
ईतेभ्यः
पञ्चमी
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
षष्ठी
ईतस्य
ईतयोः
ईतानाम्
सप्तमी
ईते
ईतयोः
ईतेषु
 
एक
द्वि
बहु
प्रथमा
ईतम्
ईते
ईतानि
सम्बोधन
ईत
ईते
ईतानि
द्वितीया
ईतम्
ईते
ईतानि
तृतीया
ईतेन
ईताभ्याम्
ईतैः
चतुर्थी
ईताय
ईताभ्याम्
ईतेभ्यः
पञ्चमी
ईतात् / ईताद्
ईताभ्याम्
ईतेभ्यः
षष्ठी
ईतस्य
ईतयोः
ईतानाम्
सप्तमी
ईते
ईतयोः
ईतेषु


अन्याः