ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईड्यते
ईड्येते
ईड्यन्ते
मध्यम
ईड्यसे
ईड्येथे
ईड्यध्वे
उत्तम
ईड्ये
ईड्यावहे
ईड्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवाते / ईडयांबभूवाते / ईडयामासाते
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूविरे / ईडयांबभूविरे / ईडयामासिरे
मध्यम
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविषे / ईडयांबभूविषे / ईडयामासिषे
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवाथे / ईडयांबभूवाथे / ईडयामासाथे
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूविध्वे / ईडयांबभूविध्वे / ईडयाम्बभूविढ्वे / ईडयांबभूविढ्वे / ईडयामासिध्वे
उत्तम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविवहे / ईडयांबभूविवहे / ईडयामासिवहे
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविमहे / ईडयांबभूविमहे / ईडयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिता / ईडयिता
ईडितारौ / ईडयितारौ
ईडितारः / ईडयितारः
मध्यम
ईडितासे / ईडयितासे
ईडितासाथे / ईडयितासाथे
ईडिताध्वे / ईडयिताध्वे
उत्तम
ईडिताहे / ईडयिताहे
ईडितास्वहे / ईडयितास्वहे
ईडितास्महे / ईडयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिष्यते / ईडयिष्यते
ईडिष्येते / ईडयिष्येते
ईडिष्यन्ते / ईडयिष्यन्ते
मध्यम
ईडिष्यसे / ईडयिष्यसे
ईडिष्येथे / ईडयिष्येथे
ईडिष्यध्वे / ईडयिष्यध्वे
उत्तम
ईडिष्ये / ईडयिष्ये
ईडिष्यावहे / ईडयिष्यावहे
ईडिष्यामहे / ईडयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईड्यताम्
ईड्येताम्
ईड्यन्ताम्
मध्यम
ईड्यस्व
ईड्येथाम्
ईड्यध्वम्
उत्तम
ईड्यै
ईड्यावहै
ईड्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐड्यत
ऐड्येताम्
ऐड्यन्त
मध्यम
ऐड्यथाः
ऐड्येथाम्
ऐड्यध्वम्
उत्तम
ऐड्ये
ऐड्यावहि
ऐड्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईड्येत
ईड्येयाताम्
ईड्येरन्
मध्यम
ईड्येथाः
ईड्येयाथाम्
ईड्येध्वम्
उत्तम
ईड्येय
ईड्येवहि
ईड्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईडिषीष्ट / ईडयिषीष्ट
ईडिषीयास्ताम् / ईडयिषीयास्ताम्
ईडिषीरन् / ईडयिषीरन्
मध्यम
ईडिषीष्ठाः / ईडयिषीष्ठाः
ईडिषीयास्थाम् / ईडयिषीयास्थाम्
ईडिषीध्वम् / ईडयिषीढ्वम् / ईडयिषीध्वम्
उत्तम
ईडिषीय / ईडयिषीय
ईडिषीवहि / ईडयिषीवहि
ईडिषीमहि / ईडयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडि
ऐडिषाताम् / ऐडयिषाताम्
ऐडिषत / ऐडयिषत
मध्यम
ऐडिष्ठाः / ऐडयिष्ठाः
ऐडिषाथाम् / ऐडयिषाथाम्
ऐडिढ्वम् / ऐडयिढ्वम् / ऐडयिध्वम्
उत्तम
ऐडिषि / ऐडयिषि
ऐडिष्वहि / ऐडयिष्वहि
ऐडिष्महि / ऐडयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडिष्यत / ऐडयिष्यत
ऐडिष्येताम् / ऐडयिष्येताम्
ऐडिष्यन्त / ऐडयिष्यन्त
मध्यम
ऐडिष्यथाः / ऐडयिष्यथाः
ऐडिष्येथाम् / ऐडयिष्येथाम्
ऐडिष्यध्वम् / ऐडयिष्यध्वम्
उत्तम
ऐडिष्ये / ऐडयिष्ये
ऐडिष्यावहि / ऐडयिष्यावहि
ऐडिष्यामहि / ऐडयिष्यामहि