ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयति
ईडयतः
ईडयन्ति
मध्यम
ईडयसि
ईडयथः
ईडयथ
उत्तम
ईडयामि
ईडयावः
ईडयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयते
ईडयेते
ईडयन्ते
मध्यम
ईडयसे
ईडयेथे
ईडयध्वे
उत्तम
ईडये
ईडयावहे
ईडयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रतुः / ईडयांचक्रतुः / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्रुः / ईडयांचक्रुः / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
मध्यम
ईडयाञ्चकर्थ / ईडयांचकर्थ / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चक्रथुः / ईडयांचक्रथुः / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चक्र / ईडयांचक्र / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
उत्तम
ईडयाञ्चकर / ईडयांचकर / ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृव / ईडयांचकृव / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृम / ईडयांचकृम / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
मध्यम
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
उत्तम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयिता
ईडयितारौ
ईडयितारः
मध्यम
ईडयितासि
ईडयितास्थः
ईडयितास्थ
उत्तम
ईडयितास्मि
ईडयितास्वः
ईडयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयिता
ईडयितारौ
ईडयितारः
मध्यम
ईडयितासे
ईडयितासाथे
ईडयिताध्वे
उत्तम
ईडयिताहे
ईडयितास्वहे
ईडयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयिष्यति
ईडयिष्यतः
ईडयिष्यन्ति
मध्यम
ईडयिष्यसि
ईडयिष्यथः
ईडयिष्यथ
उत्तम
ईडयिष्यामि
ईडयिष्यावः
ईडयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयिष्यते
ईडयिष्येते
ईडयिष्यन्ते
मध्यम
ईडयिष्यसे
ईडयिष्येथे
ईडयिष्यध्वे
उत्तम
ईडयिष्ये
ईडयिष्यावहे
ईडयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयतात् / ईडयताद् / ईडयतु
ईडयताम्
ईडयन्तु
मध्यम
ईडयतात् / ईडयताद् / ईडय
ईडयतम्
ईडयत
उत्तम
ईडयानि
ईडयाव
ईडयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयताम्
ईडयेताम्
ईडयन्ताम्
मध्यम
ईडयस्व
ईडयेथाम्
ईडयध्वम्
उत्तम
ईडयै
ईडयावहै
ईडयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐडयत् / ऐडयद्
ऐडयताम्
ऐडयन्
मध्यम
ऐडयः
ऐडयतम्
ऐडयत
उत्तम
ऐडयम्
ऐडयाव
ऐडयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐडयत
ऐडयेताम्
ऐडयन्त
मध्यम
ऐडयथाः
ऐडयेथाम्
ऐडयध्वम्
उत्तम
ऐडये
ऐडयावहि
ऐडयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयेत् / ईडयेद्
ईडयेताम्
ईडयेयुः
मध्यम
ईडयेः
ईडयेतम्
ईडयेत
उत्तम
ईडयेयम्
ईडयेव
ईडयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयेत
ईडयेयाताम्
ईडयेरन्
मध्यम
ईडयेथाः
ईडयेयाथाम्
ईडयेध्वम्
उत्तम
ईडयेय
ईडयेवहि
ईडयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईड्यात् / ईड्याद्
ईड्यास्ताम्
ईड्यासुः
मध्यम
ईड्याः
ईड्यास्तम्
ईड्यास्त
उत्तम
ईड्यासम्
ईड्यास्व
ईड्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयिषीष्ट
ईडयिषीयास्ताम्
ईडयिषीरन्
मध्यम
ईडयिषीष्ठाः
ईडयिषीयास्थाम्
ईडयिषीढ्वम् / ईडयिषीध्वम्
उत्तम
ईडयिषीय
ईडयिषीवहि
ईडयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐडिडत् / ऐडिडद्
ऐडिडताम्
ऐडिडन्
मध्यम
ऐडिडः
ऐडिडतम्
ऐडिडत
उत्तम
ऐडिडम्
ऐडिडाव
ऐडिडाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐडिडत
ऐडिडेताम्
ऐडिडन्त
मध्यम
ऐडिडथाः
ऐडिडेथाम्
ऐडिडध्वम्
उत्तम
ऐडिडे
ऐडिडावहि
ऐडिडामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐडयिष्यत् / ऐडयिष्यद्
ऐडयिष्यताम्
ऐडयिष्यन्
मध्यम
ऐडयिष्यः
ऐडयिष्यतम्
ऐडयिष्यत
उत्तम
ऐडयिष्यम्
ऐडयिष्याव
ऐडयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐडयिष्यत
ऐडयिष्येताम्
ऐडयिष्यन्त
मध्यम
ऐडयिष्यथाः
ऐडयिष्येथाम्
ऐडयिष्यध्वम्
उत्तम
ऐडयिष्ये
ऐडयिष्यावहि
ऐडयिष्यामहि