ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्ख्यते
ईङ्ख्येते
ईङ्ख्यन्ते
मध्यम
ईङ्ख्यसे
ईङ्ख्येथे
ईङ्ख्यध्वे
उत्तम
ईङ्ख्ये
ईङ्ख्यावहे
ईङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवाते / ईङ्खयांबभूवाते / ईङ्खयामासाते
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूविरे / ईङ्खयांबभूविरे / ईङ्खयामासिरे
मध्यम
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविषे / ईङ्खयांबभूविषे / ईङ्खयामासिषे
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवाथे / ईङ्खयांबभूवाथे / ईङ्खयामासाथे
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूविध्वे / ईङ्खयांबभूविध्वे / ईङ्खयाम्बभूविढ्वे / ईङ्खयांबभूविढ्वे / ईङ्खयामासिध्वे
उत्तम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविवहे / ईङ्खयांबभूविवहे / ईङ्खयामासिवहे
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविमहे / ईङ्खयांबभूविमहे / ईङ्खयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खिता / ईङ्खयिता
ईङ्खितारौ / ईङ्खयितारौ
ईङ्खितारः / ईङ्खयितारः
मध्यम
ईङ्खितासे / ईङ्खयितासे
ईङ्खितासाथे / ईङ्खयितासाथे
ईङ्खिताध्वे / ईङ्खयिताध्वे
उत्तम
ईङ्खिताहे / ईङ्खयिताहे
ईङ्खितास्वहे / ईङ्खयितास्वहे
ईङ्खितास्महे / ईङ्खयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खिष्यते / ईङ्खयिष्यते
ईङ्खिष्येते / ईङ्खयिष्येते
ईङ्खिष्यन्ते / ईङ्खयिष्यन्ते
मध्यम
ईङ्खिष्यसे / ईङ्खयिष्यसे
ईङ्खिष्येथे / ईङ्खयिष्येथे
ईङ्खिष्यध्वे / ईङ्खयिष्यध्वे
उत्तम
ईङ्खिष्ये / ईङ्खयिष्ये
ईङ्खिष्यावहे / ईङ्खयिष्यावहे
ईङ्खिष्यामहे / ईङ्खयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्ख्यताम्
ईङ्ख्येताम्
ईङ्ख्यन्ताम्
मध्यम
ईङ्ख्यस्व
ईङ्ख्येथाम्
ईङ्ख्यध्वम्
उत्तम
ईङ्ख्यै
ईङ्ख्यावहै
ईङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्ख्यत
ऐङ्ख्येताम्
ऐङ्ख्यन्त
मध्यम
ऐङ्ख्यथाः
ऐङ्ख्येथाम्
ऐङ्ख्यध्वम्
उत्तम
ऐङ्ख्ये
ऐङ्ख्यावहि
ऐङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्ख्येत
ईङ्ख्येयाताम्
ईङ्ख्येरन्
मध्यम
ईङ्ख्येथाः
ईङ्ख्येयाथाम्
ईङ्ख्येध्वम्
उत्तम
ईङ्ख्येय
ईङ्ख्येवहि
ईङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खिषीष्ट / ईङ्खयिषीष्ट
ईङ्खिषीयास्ताम् / ईङ्खयिषीयास्ताम्
ईङ्खिषीरन् / ईङ्खयिषीरन्
मध्यम
ईङ्खिषीष्ठाः / ईङ्खयिषीष्ठाः
ईङ्खिषीयास्थाम् / ईङ्खयिषीयास्थाम्
ईङ्खिषीध्वम् / ईङ्खयिषीढ्वम् / ईङ्खयिषीध्वम्
उत्तम
ईङ्खिषीय / ईङ्खयिषीय
ईङ्खिषीवहि / ईङ्खयिषीवहि
ईङ्खिषीमहि / ईङ्खयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खि
ऐङ्खिषाताम् / ऐङ्खयिषाताम्
ऐङ्खिषत / ऐङ्खयिषत
मध्यम
ऐङ्खिष्ठाः / ऐङ्खयिष्ठाः
ऐङ्खिषाथाम् / ऐङ्खयिषाथाम्
ऐङ्खिढ्वम् / ऐङ्खयिढ्वम् / ऐङ्खयिध्वम्
उत्तम
ऐङ्खिषि / ऐङ्खयिषि
ऐङ्खिष्वहि / ऐङ्खयिष्वहि
ऐङ्खिष्महि / ऐङ्खयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खिष्यत / ऐङ्खयिष्यत
ऐङ्खिष्येताम् / ऐङ्खयिष्येताम्
ऐङ्खिष्यन्त / ऐङ्खयिष्यन्त
मध्यम
ऐङ्खिष्यथाः / ऐङ्खयिष्यथाः
ऐङ्खिष्येथाम् / ऐङ्खयिष्येथाम्
ऐङ्खिष्यध्वम् / ऐङ्खयिष्यध्वम्
उत्तम
ऐङ्खिष्ये / ऐङ्खयिष्ये
ऐङ्खिष्यावहि / ऐङ्खयिष्यावहि
ऐङ्खिष्यामहि / ऐङ्खयिष्यामहि